________________
उपदेश-
0%
सप्ततिका.
॥१el
+
-04
मुक्तस्ततः प्राणैः॥ ७॥तुष्टा हृदये 5ष्टा पापिष्ठा सा सपशिका जननी। निजनन्दनराजपदप्राप्त्या न्यासा सुखश्रेष्या ॥७॥ स यथा गन्धाघ्राणप्रबलप्राणः परासुरवासीत् । तदिहान्योऽपि जनो मुत्कखनासेन्श्यिोऽत्यसुखजाक् स्यात् । ए॥ एवमवत्य जना जो प्राणेन्जियनिग्रहं कुरुत येन । स्यादत्र परत्रापि हि सर्वत्र च शर्मसंचारः॥१०॥
॥इति प्राणदोषे नरवर्मकथा ॥ अध स्पर्शनेन्ज्यिव्याप्तिदोषमाहफासिंदियं जो न हु निग्गहेई, सो बंधणं मुझमई खहे।
दपुछरंगो जह सो करिंदो, खिवेश् थप्पं वसणमि मंदो ॥ १॥ व्याख्या स्पर्शनोपलक्षितमिन्धियं स्पशनेन्धियं निजं वपुः यः पुमान निगृह्णीयात् दुरित्यवधारणे स बन्धनं मुग्धमतिर्वत । दृष्टान्तमाह-दर्पणोद्धरमङ्गं यस्य स ताक् सन् यया करीशो हस्ती क्षिपति श्रात्मानं व्यसने महासङ्कटे मन्दो विज्ञानविकखः स्पर्शनेन्धियस्य यो निग्रहं न कुर्वीत स स्तम्बेरमवत् श्रात्मानं इंगरोधबन्धनादिकुःखे पातयतीति काम्याः ॥
अबैतदर्थसमर्थकष्टान्तमाह...... थस्तीह स्वस्तीहापरनरनारीसहस्ररमणीयम् । नृमणीयन्ते यत्रानेके सहिता विवेकेन ॥१॥ तत्र श्रीजितशत्रुः शत्रु१ कल्याणेच्छातत्परनस्नारीणां सहलै रमणीयम्. २ रमणीयं नाम नगरम्.
358
%*-05
॥१
॥
KRA%