________________
अब सुर्यविषयसेवनप्रतिषेधकान्यमाह -
कुंजरथ गंध, इंदिंदिरो घाषरसेष गिद्धो ।
दहा मुद्दा मच्चुमुदं वेई, को गंधगिद्धिं दियए बड़े ॥ ५० ॥
व्याख्या -- गजेन्द्रस्य कुतः इन्दिन्दिले भ्रमरो प्राणरसेन नासिकया गन्धाम्राणरसेन गृधः सन् हा इति खेदे मुधा वृथैव मृत्युमुखं मरणमुखमुपैति प्राप्नोति एतच्छ्रुत्वा कः सकर्णः पुमान् गन्धगा सुरजिगन्धगा समन्धलोलुपत्वं हृदये चदिति काव्यार्थः ॥ तदाघा यो दोवस्तमुद्दिश्य निदर्शनमाह -
अत्रैव वसन्तपुरे नरसिंहाख्यः क्षितीश्वरः समजून् । तस्य ज्येष्ठगुणाढ्यस्तनयो ज्येष्ठोऽसि नरवर्मा ॥ १ ॥ परिमलमाध्य मनोशं स चैकवारं हि जिप्रति प्रसन्नम् । न हि वारितोऽपि तिष्ठति स मातृपित्रादिजिरपीतः ॥ २ ॥ नान्येषां विषयाणां व्याप्तिस्तस्यास्ति तादृशी ह्यधिका । यादृगजून्नासायाः सौरजखोजाधिकत्वमहो ॥ ३ ॥ तस्यान्यदा सपक्षी माता निजतनयराज्यतृष्णार्त्ता । मञ्जूषायामुज्ज्ववविपपुटिकामक्षिपत् कुधिया ॥ ४ ॥ तस्यान्यदा निदाये नदीजले दीव्यतः प्रमोदार्थम् । उपरितनेऽम्नः पूरे डूरे गत्वा व्यमुशदसौ ॥ २ ॥ तत्राययौ तरन्ती यत्रास्ते राजनन्दनः स तरन् । नूतनवस्त्रनिंवया कुतुकाचेनाथ सा जगृहे ॥ ६ ॥ दृष्ट्वा हृष्टेन हृदा तामुन्मुचैव गन्धमादत्ते । तस्वात्रायवशेन खेन १ आप्येति प्रयोगचिन्त्यः गन्धं माप्येति साधुः
357