________________
262
*
***
*******
अम ये संसारानीरुका संसारः सुतर एव, एतपरि काम्यमाहथञ्चंतपावोदयसंजवा. जे जीरुणो जवगणा जवाई।
तेर्सि सुहाणं सलहो उवा, नो संजविका जवस निवा॥५५॥ व्याख्या--अत्यन्तं सर्वाधिक्येन यः पापोदयस्तस्य संजवो जन्म यस्मादिति तथा तस्मात् स्थंभूतान्नवाये. जीरवो जव्यगणाः पापोदयकारणात्संसारात्सदा जीरव एव जवन्ति तेषां जल्यानां सुखानां सुखन पवोपायः, नो जवेत्संपद्येत मानव संनिपतनं जवसंनिपातः संसारगन्तिन पतत्येव प्रायः पुमान् पाफ्नीरुरिति । अत्रार्थे विमखशाशोदाहरणमुत्कीत्येते
अत्रय जारते वर्षे सोस्कर्षे सौख्यसंपदा । श्रास्ते कुशस्थखपुरं कुशस्थखजलोचखम् ॥१॥नित्यं कुवलयानन्दी *मन्दीकृतईदखः । श्रासीत् कुवलयचन्छः श्रेष्ठ श्रेष्ठगुपोश्चयः ॥ ॥ दिवानिशमखरामश्री राजते यद्यशःशशी।। विषत्प्रतापसूर्येण यत्प्रकाशो न हीयते ॥३॥ सदानन्दश्रियोपेताऽऽनन्दश्रीरिति तप्रिया । दूरोन्फितसमस्ताश्री. श्रीरि
वाच्युतसद्मनि ॥ ४॥ विमखः सहदेवश्च जाते तत्सुतध्यम् । प्रश्रमः पापनीजीरुर्विपर्यस्तो वितीयकः ॥ ५॥ अगाता *तावोद्याने कदाचित्कीमितुं मुदा । श्वपश्यतां मुनि तच्च साक्षात् पुण्यमिवोदितम् ॥ ६॥ नेमतुस्तमुपागत्य सत्यनक्तिसमन्विती । धर्मखाजाशिपा साधुरन्यनन्ददिमौ मुदा ॥७॥ उपविष्टौ पुरस्तुष्टी वीदय नेत्रसुखं मुखम् । मुनिदिदश सझममशर्मजरजेदकम् ॥ ॥ देवः सेव्यः सदैवाईन् श्रयणीयो गुरुः शुजः। धर्मः सर्वविदोदिष्ट एतमन्नत्रयं स्मृतम् ॥ए॥ गृहस्थोचितमादाय धर्म सम्यक् सहोदरौ । तौ तु बादशधा शुक व धाम समुपागतौ ॥१०॥चार
363
पासीत् कुवलयचन्दः am शस्थसपुरं कुशस्थतजोमनायोबाहरणमुत्कीयते
रेताऽऽनन्दारिवानिशमखरामश्री समर्थ कुवलयानन्दा
*
स्मतमा सर्ममशर्मनरजेदकम सरन्यनन्ददिमौ मुदा वा पुण्यमिवोदितम् ॥ ६नायकः ॥ ५॥ अगाता
*