________________
उपदेश॥ १०२ ॥
राघ विशुद्धात्मा ज्येष्ठः शश्वन्मुनेर्वचः । द्वितीयः शिथिवत्वेन न धर्मे दृढतामधात् ॥ ११ ॥ श्रन्यदाऽऽदाय वस्तूनि विक्रयार्थमिमी पुरात् । चेखतुः सह सार्थेन पूर्वदेशं प्रति स्फुटम् ॥ १२ ॥ अर्धवर्त्मनि केनापि पान्नाश्र समीयुषा । farar area: पृष्टः पंथानमञ्जसा ॥ १३ ॥ मत्पुरस्तात्समाख्याहि सरखं वर्म सर्वथा । समिखतायास
नोचितम् ॥ १४ ॥ सोऽनर्थदएमजीरुः सन्नादं वेधीत्यवीवदत् । भूयोऽध्वन्यः समाचख्यौ कुत्र मामे पुरेऽथवा ॥ १५॥ त्वया गन्तव्यमा एतदाचष्ट विशिष्टधीः । विक्रयो यत्र वस्तूनां तत्रास्माभिः प्रयास्यते ॥ १६ ॥ पुनः पान्यस्तमूचेऽथ स्वं पुरं समुदीरय । कुत्रास्ते ते निवासो जो राजधान्यां वसाम्यहम् ॥ १७ ॥ न ह्यस्माकं पुरं किञ्चिदास्ते वासोचितं चिरम् । ततः स विमलं प्राह समया ते ( त्वां ) समेम्यहम् ॥ १८ ॥ तेनोकं स्वेच्छयाऽऽग के वयं जो जवत्पुरः । पुरास मयागत्य विमलः स्वार्थमुक्तये ॥ १९ ॥ यावत्प्रज्वाखयामास ज्वलनं संज्वखद्यशाः । तावत् पत्रिक आख्यत्तं मे समर्पय पावकम् ॥ २० ॥ तावत्तेनोकमन्त्रैव जुझ्दव किं जो पृथक्रिया । वहे समर्पणं सूत्रप्रतिषिद्धं हि तद्यथा ॥ २१ ॥ "हुम सजेसथून सत्य ग्गिजंतमंताई । न कयाऽवि हुदाय सोहिं पावनी रूहिं” ॥ २२ ॥ श्रन्यत्राप्युक्तं - "न प्राह्माणि न देयानि पञ्च प्रव्याणि परिमतैः । अग्निर्विषं तथा शस्त्रं मद्यं मांसं च पश्चमम्” ॥ २३ ॥ ततः स रुष्टो दुष्टात्मन् रे रे घृष्ट निकृष्ट रे । अधर्मिष्ठ पुरस्त्वं मे ज्ञातृत्वं ज्ञापयस्यो ॥ २४ ॥ इत्येष तं तिरस्कुर्वन्निष्ठुरैर्वचनोत्तरः । वपुषा वृद्धिमायासी समस्तोमा सितत्विषा ॥ २५ ॥ जयंकरेण व्योमा प्रखन शीर्षेण तत्क्षणात् । देहि रे दहनं पृष्ट वाढं स्पीकितोऽस्म्यहम् ॥ २६ ॥ न दास्यसि यदाऽद्रीक तदा ते नास्ति जीवितम् । यमसद्मनि पान्यत्वं जजि
364
सप्ततिका.
॥ १०२ ॥