________________
ध्यसि विसंशयम् ॥ २७ ॥ इत्युक्ते सति सोऽवोच्चत् प्राणाः सत्वरगत्वराः । कस्तत्कृते स्वनियमनतखएमनमाचरेत् ॥२०॥ चञ्चलैनिश्चतस्याप्तिः समवैयदि निर्मखः । प्राणैर्धर्मः समयेत किं न प्राप्तं तदाङ्गितिः ॥२॥ यत्रोचते जवञ्चित्त तदाचर रयान्मयि । नाई निःस्वार्थमत्यर्थमेतत्पापं सृजाम्यहो ॥ ३० ॥ ततः संहृत्य तद्रूपमुपश्वोकयति स्म तम् । विमतात्माऽसि विमल श्लाघ्योऽसि त्वं महीतखे ॥ ३१ ॥ त्वं सपुण्यः सकारुण्यस्त्वं च पुण्यास्पदं परम् । जवतः पापजीरुत्वं शक्रोऽपि स्तौति यत्स्वयम् ॥ ३॥ प्रतिपन्नस्वनियमप्रतिपालनतत्पर । अहो वृणु वरं तुर्ण यथा संपादयेडखितम् ॥ ३३ विमलेन ततोऽनाणि दर्शनं ददता निजम् । किं न दत्तमहो मह्यमसह्यनुजविक्रम ॥ ३४॥ अईधर्मे मयाऽवाते मुर्खने जवकोटिन्तिः समावि होलकामतः परमिद बा ३५॥ निवेश्यं स्वमनो धर्मे निर्जरोत्तम धर्मिणि । साहाय्य सर्वदा कार्य चार्य विघ्नकदम्बकम् ।। ३६॥ तस्मिन्नतिनिरीदेऽसौ विषक्षिपनाशकम । मणिं चंखाचखे वद्धा सुरः स्वर्धाम जग्मिवान् ॥ ३५ ॥ सहदेवादयः सात्तेनास्यन्त तेऽञ्जसा । पान्थब्यतिकरः सर्वस्तत्पुरस्तानिवेदितः ॥ ३० ॥ तैरप्येष स्तुतःप्रीत्या ततो घातृष्य स्वयम् । नुक्त्वाऽईद्गुरुसन्नामस्मृतिपूर्वमगात् पुरम् ॥ ३५॥ यावत्पुरं प्रविष्टौ तौ दृष्टौ तुष्टौ स्वमानसे । विसंस्धुलो वणिग्वर्गः स्वापणश्रेणिमात्मनः ॥१०॥ पिदधानस्त्वरा दृष्ट-14 स्तान्यां नीरुकमानसः। नश्यन्नितस्ततश्चापि कान्तारे मृगयूथवत् ॥४१॥ पिधीयन्ते प्रतोसीनां धाराणि सुदृढागलम् । यंत्रमीति चमूचक्रं सर्वतः समरोन्मुखम् ॥ ४२ ॥ विहस्तं नगरं प्रेक्ष्य पृष्टः कोऽपि नरस्ततः । तान्यां जग किमी व्याकुखं सकलं पुरम् ॥ ४३ ॥ कर्णान्यर्णमुपागत्य सोऽनपत् पुरुषोत्तमः। पुरुषोत्तमवशाजाऽत्रास्ते गोपाखशेखरः ॥४॥
365