________________
M
सप्ततिका.
उपदेश- एक एव हि तस्याङ्गजन्मा सम्माननूरजूत् । शारिमलालयोऽन्वर्थनामा कामाजरूपनाक॥४५॥ सुखशय्याप्रसुप्तः सन्
सोऽधैत्र मसिनाऽहिना । दष्टो पुष्टात्मना रात्री मुर्जनेनेव सझनः ॥ ४६॥ तावत्प्रणयिनी तस्य गृञ्चक करुणस्वरम् । ॥१०३।।
मिमिले स्वजनः सर्वः प्राणनाश हुजङ्गमः ॥४७॥ न दृष्टः किक्ष केनापि सर्वत्राप्येष वीक्षितः । तत्रागादवनीपासः। परासुमवलोक्य तम् ॥ ४० ॥ हा यच वत्स मे वाक्यमित्येप विललाप च । मूया न्यपतलूमौ शोकशङ्कासमाकुलः ॥धए। प्रकम्पनन शीतन स व्यधायि सचेतनः। तषिोत्तारणस्यार्थे क्रियन्ते विविधाः क्रियाः॥ ५० ॥न विशेषो मनाक
श्चित्तस्याजमि तनूरुहः । ततोऽमात्यानुवाचेशः सुतस्यानमेव चेत् ॥ ५५ ॥ तदाऽवश्यं मया प्राणास्तुणीकार्या हवि* जि । तदवेत्त्य परीवारः समयोऽपि रुदत्यसौ ॥ ५२ ॥ विखिन्ना मन्त्रिसामन्ता हा कथं जाव्यदा पुरम् । निराधार
महीजबिना कृतमतः परम् ॥ २३ ॥ नृपाझयाऽथ नगरे वादितः परहः पटुः । राज्याध दीयते तस्मै कुमार योऽत्र ४जीवयेत् ।। २४ ॥ एवमुद्घोषणापूर्वमहपूर्विकया जनः । कुतूहली मितन्नस्ति कुर्वन् कोसाहसं किस ॥ ५५॥ एतनि
शम्य वृत्तान्तं विमलं प्रत्यनाषत । प्रातः कुरूपकार जोः समयो वर्ततेऽधुना ॥ ५६ ॥ मलिना जखमास्पृश्य क्षिप्रमालोटय त्वकम् । यथोत्तिष्ठति दष्टोऽसौ सुप्तवत्याप्तधेतनः ॥ ७ ॥ कः कुर्यात्राध्यक्षुब्धः सन् पापाधिकरणं परम् ।। विमले वादिनीत्येष यो जातरमूचिषान् ॥ ५० ॥ जीवयित्वा कुमारं जो दारिद्यं दूरतः कुरु । कदाचिजीवितो होष
धर्माराधकतां जजेत् ॥ ५॥ एवं विधाऽपि ते बाजा संपघेतास्तसंशयम् । इत्यूचुषि स यावत्तं विमलो षक्ति किश्शन Pu६० ॥ पोतमाम्तास्स सहसा साहसी मणिमातवान् । पस्पर्श पटहं गत्वा तत्त्वाध्वनो बहिर्गतः ॥ ६१ ॥ समाप्तः
366
१०२ ॥
- ..
.
. -- --
-..
-...
.
m