________________
उपदेश
सप्तत्तिका.
वीरो वागर पडू बहूसवेहिं सुरेहि महियपर्छ । एयं जामसु गोयम संजायं पासतित्यम्मि ॥ १४॥ तो पुन्चे पहुं पुण जगवं सिरिगोयमो नमो किच्चा । एयारिसमश्योरं कई मुहं पावियं तेण ॥ १४५॥ जाए थीसंघट्ट तेहिं पञ्चारिए रिचमुणीहिं । चस्सग्गुववाएहि विड जिणिंदागमो एसो॥ १६॥ एगंतं तं मिला जिणाणमाणा हवइ श्रऐगता । श्य वयाणपरूवण तेणनियमश्वर्ण कम्मं ॥ १४ ॥ एवं पडणा नलिए उन्नवियं गोयमेण पुण एयं । जयवं किं उस्सग्गाववायमग्गे विर्य न सुयं ॥ १४॥ गोयम जस्सग्गमी अववाए वट्टए खु सितं । जणियमगंतं पुण घत्युतिगे नवरमेगतं ॥ १४॥ वाचकायारंजो तेलकायाण तह समारनो। मेहुणसेवा य तहा पमिसिझा वीयरागहिं॥ १५ ॥ निजय निष्ठयां बाढं सबप्पयार बाढं । एगतेणं वजियमजनूयं तियमवस्सं ॥ ११ ॥ इयं सुत्ताश्कमसम्मग्गविलोवर्ड कुमग्गस्स । अश्जकरिसो रा त जिवाणा नंगो य ॥ १५॥ तत्तो भएतसंसारियत्तणं विहियमप्पणो तेष । तत्तो बहुपुरकपरंपराइ संघट्टमावमियं ॥ १५३ ॥ सावधायरिएणं किं जयवं मेहुर्ण समानं । श्ररका सामी गोयम निसेवियासेवियं तं च ॥ १५ ॥ नो सेविय नविय असेवियं च कहमेवमस्कियं ! सामितीए श्रकाए पाए संघहमाणीए ॥ १५५ ॥ सणुफासे जाएऽविदुन तेण श्राजंटियं न संवरियं । न मयागंपि निसि श्मेण खलु सूरिणा जम्दा ॥ १५६ ॥ एएवं अध्यं गोयम एवं पवुच्चई नवरं । इत्तियमिसस्सवि धुवमेरिस कमुश्विागो जं ॥१५७ ॥
142
**%A4%AR
यरिएणं किं जयवं मेडणं समा
ॐ*
॥३१॥
सामि ! । ज तीए शकाए
पारिणा जम्हा ॥ १६ ॥