SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पट्ट्त्रयणामयरसजरपाणसमुल सियरोमकूवेणं । सिरिगोयमेष वृत्तं तदत्ति न टु अन्नहा एयं ॥ १५८ ॥ पुते पहू कम्मं तित्ययरम किये आसि । ते गिजबावसेसी कर्ज य संसारनीरनिही ॥ १५५ ॥ किमतं संसारं जमिर्च व मिरुधम्मपरिणामो १ । गोयम तेणं निययप्पमाय दोसप्प संगे ॥ १६० ॥ तदा मुलि एवं संसारुचार मित्रमाणेणं । गोयम गुलिया गणिणा सुदिवसमयत्यसत्थेणं ॥ १६१ ॥ गवादिवे सङ्घप्पयार सवदा पयसे । ऋचंतमप्पमत्तेषु अवियवं चरित्तवया ॥ १६२ ॥ ॥ इति चत्सूत्रपरिहारे महानिशीथ श्रुतस्कन्धपथ माध्ययनस्थं सावधाचार्य कथानकम् || जिनाशातिक्रमकारिणामुत्सूत्रोकारिणां कष्टानुष्ठानधारिणामपि सर्वं व्रतनियमाद्यपि कृतमप्रमाणमेव स्यादित्येत परि काव्यमाद इक्कमित्ता जिणराय आणं, तवंति तिवं तवमप्पमाणं । पति नाणं तद् दिति दाणं, सबंपि तेसिं कयमप्पमाणं ॥ २० ॥ व्याख्या - प्रतिक्रम्य समुहस्य जिनेन्द्राज्ञां तपन्ति तीव्रं तपः षष्ठाष्टमादि श्रप्रमाणं प्रचुरतरं । पठन्ति ज्ञानं आगमरूपं । तथा ददति यवन्ति दानमजयदानादि [ तथा ] इत्यादि सर्वे तेषां मिथ्याभिनिवेशग्रस्तदुर्मतीनां कृतमप्रमाणमेव न प्रमाणपदवीमाटीकते सर्व निष्फलमेव स्यादिति । जिनाहातो बाह्या भूत्वा यदाचरन्ति स्वमत्या सुचरितं तन्निष्फलमेवेति काव्यार्थः । 143
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy