________________
*****८.२२
तेसिं खुसुत्तत्तणमेव रम्मं, जई करिस्संति न घोरकम्मं । जे धम्मिया धम्मपदिकवित्तियो, सुसीखजीवाजयदापसत्तियो॥१७॥ जयंति तेसिं पुण जागरतं, मुसाहु जम्हा नाणु विति तत्तं। तो सुत्तया जागरिया य सेया, एगेसिमेसा नलिया उन्नेया ॥१७॥ पुणोऽवि पुजेश जयंतिया सा, जंते बर्ष मुबलया व सस्सा 1 बछमाईणि सुपुक्कराणि, कुणंति जे तिवतवोजराणि ॥१५॥ तेसि पसरसं सबलत्तमंगे, अहम्मिया जे पमिया कुसंगे। हिंसामुसाऽदचअबंजसत्ता, तेसिं वरं बखया पवुत्ता ॥२०॥ बालस्सवत्तं वह नमित्तं, सुसाद जंते ! मह वूहि तत्तं । जे चोरियापावपरिग्गहेसु, खुधा य गिधा बहुविग्गहेसु ॥३१॥ ते सुभावरुधरा समाधुर्व, जानितु कम्मयं नवं । जयंति जे संजमसीसवंता, बहुस्सुया धम्मपरा पसंता ॥१॥ वरंखु ते नकमियो तवस्सिहो,जे घोरणुाजरा मास्सियो । अजेशगतमिह प्परूविय,सम्मं सुधम्ममि वेहि अप्पयं२३ श्चाश्सुच्चा जिएवीरदेसणं, जयंतिया मुरकसुहिक्कदेसणं । जाया सुसित्ता वणवीहिया जहा, धणेप सुझासवई सई तहा ॥२४॥
पुचित्तु सा उदयर्थ कुमरं जयंती, सम्मत्तमुधिमसमं हियए जयंती ।
पवनामुल्यमई नणु गिलहई सा, ईसाविसायरहिया जिलजत्तिमीसा ॥२५॥ *चरित्तु चारित्वरं सुबुद्धरं, सा खग्गधारुब महासमुच्चरं । अंगाश्कारस सुत्त तहा, पदित्तु अत्याच भवम्मि निप्पिहा २६
निम्मूखकास कसिलरुकम्मया, खहित्तु सा केवलमिस्थिसंमया।पत्ताय निवाणसुहं महासई, सुत्तत्यवित्थारविसुधसमई॥२७॥ ४ इत्वं जयनस्याश्चरितं निशम्य, सम्यतया चेतसि चाधिगम्य बहमुतोपासनया सदर्थ, सूत्रं गृहीत्वा कुरुतां स्वमर्थम् ॥२॥
155
*****