________________
.
मतिका.
.
20
-
माना जण घग्गर्ड सा, सुई निसन्तामग्जिरमुबहित्ता। तदरण, जिन्नाणि दूरेण खाण
2
उपदेश-४ निम्माय जं तुच्मणो पयावई, जीए सुसीसम्मि य निचवा मशन ककस जा वयणं पयंपई,माया य तस्सासि सई मिगावई॥३॥
मणम्मि निचं सरयंबुसब्बा, जूवस्स तस्सेब अजू पिन्छा । सुसाइसिनाअरिया अतुन्ना, जयंतिया नाम तहा अमुडा ॥४॥ 19॥
तत्यन्नया पुन्नजरोदएण, समोसढं वीरजिसरेण । मिन्चंधयाराणि दिणेसरण, जिन्नाणि दूरेण खणेए जेण ॥ ५॥ | ४स (सा) श्रग्गजे सोदयणं करित्ता, निस्सीम जत्तिग्जरमुबहित्ता । तबंदणत्यं जिणधम्मरत्ता, जयंतिया तत्य जवेप पत्ता ॥६॥
वंदित्तु वीरं जिण अम्गडे सा, सुई निसन्ना नणु निप्पसा । सुणे तद्देसणमिझतोसा, समुकियाऽवजयदि(द)त्तमोसा ॥३॥ पहूजलो जविया नवम्मि, कूबम्मि तुम्ने निवमेह जम्मिारागो य दोसोय अही सुरुघा,गसंति जत्यंगिगणं पडा जीवो अजीवो तह पुनपावं, तहासवो संबरतत्तमेवं । बंधो तहा निझारणा य मुरकं, नवेव तत्ताई मुण्ड सरकाए॥ न जीवहिंसा न मुसाविवाद, परिस्थिसंगो कयपच्चवा । श्रदत्तदाणं परिवझियवं, परिग्गडेवाविन सक्रिय ॥१०॥ चावरकाणफुणिं सुपित्ता, जिणुत्ततत्ता मणे मुणित्ता । बंद नमंस पमिवत्तिपुर्व, पुवं तहेसा कुणई अनवं ॥ ११ ॥ कई णु जीवा गरुयत्तजावं, लहंति ते जण सप्पजावं । जयति पाणाणुबघायदोसा, नियास प य मित्रपोसा ॥ १२ ॥ जीवाण ते लवसिझियत्तं, सहावर्ड कि परिणाम तं । जयंति तं जाण सहावडे य, न संनवे तं परिणाम य ॥१३॥ सबेऽवि जया किमु सिछिमेप, जंते गमिस्संति छिया विवेए । जयंति एवंति पडू गणेश, त पुणो पुञ्चमिमं कुणे ॥१॥ सबे घस्संति जया सिवं ते, तबज्जि किं नु जवो दुते । जयति एयं न हुसंजवेजा, नइंगणस्सेणिविज्ञ मुणिमा॥१५॥ किं सुचया जागरिया वते, साढू । कहिस्सामि श्मं धुवं ते। श्रइंमिया जे नणुश्त्य जीवा, धम्मबाणे सति ईव कीवा१६
454
॥
७॥
447