________________
बहुस्सुयाणं सरणं गुरूणं, थागम्म निच्च गुणसागराणं ।
पुछिड़ श्रद्धं तह मुकमग्गं, धम्मं वियाणित्तु चरिक्त जुग्गं ॥२२॥ व्याख्या-बहु प्रजूतं श्रुतं सूत्र येषु ते तया तेषां बहुश्रुतानां शरणमाश्रयमागत्य नित्यं सदा (गुरूप) गृणन्ति तत्त्वोपदेशमिति ते तथा तेषां गुरूणां । पुनः किंजूतानां ज्ञानादिगुणरत्नसेवधीनां । पृछेत् अर्थ । तथा मोक्षः कर्मवन्धतो मुक्तिस्तस्य मार्गस्तं मृग्यतेऽधिष्यते इति मार्गः, यतो गुरूपास्तिमन्तरेण जीवस्य तत्त्वमार्गोपचम्नो पुर्खन एव । ततः सुबहुश्रुतगुरुमापृष्ठय धर्म च विज्ञाय श्राश्चरेत्समाचरेत यदात्मनो योग्यं स्यात्तदिति कायार्थः । तथा चोक्तं जगवत्यां गौतमपृष्टेन श्रीवीरजगवता-"तहारूवं पं ते समणं या माहणं घा पछुवासमाणस्स किंफखा पखवासा ? गोयमा सबएफला । से एं ते सवणे किंफले? पाणफले। सेएं जंते नाष किंफलेविमाएफले। सेणं
जते विहाण किंफले? पच्चरकाएफले । सेनंते पच्चरकाणे किंफले? संजमफले । से एं जंते संजम किंफो? ए-19 पुण्य फले । एवं अपएहए तवफले, तवे बोदाएफले, वोदाणे अकिरियाफले । से एं जंते अकिरिया किंफता ? सिद्धिपक्रावसाएफला पन्नत्तेत्यादि । यत्रार्थे श्रीजयन्त्युपासिकास्वरूपमुन्नाव्यते
कोसंबियासोहियरुरकलरका, कोसंबिया नाम पुरी असरका । इत्यस्थि रहंत असंखदरका, लयाफलोदारवणा सदस्का ॥१॥ न जस्स चित्तम्मि रमे माया, निच्चं नमिति निवेहि पाया।जस्सग्गज वेरिगणा वराया, बजूव तत्थोदयणोत्ति राया ॥शा
श्रीदशकालिके-"इहलोगपारपहियं जेणं गच्छद समाई । बहुस्सुयं पजुवासिजा पुग्छिजत्थविणिच्छयं ॥१॥" प्रक्षिप्तमिदम्.