________________
उपदेश
सप्ततित
॥30॥
॥ इति अयम्स्युदाहरणम् ॥ श्रथ पाश्चात्यकाव्ये बहुश्रुतसेवा श्रेयसी प्रोक्ता, अभागीतार्थसेवाप्रतिषेधार्थमाह
तुम अगीयनिसेवणेणं, मा जीव जदं मुण निष्ठएणं ।
संसारमाहिंडसि घोरपुवं, कयावि पावेसि न मोस्कसुस्कं ॥ ३ ॥ याख्या-रे जीव त्वं श्रगीतार्थनिषेवणेन सेवनेन मा न कुशखं मुण बुध्यस्व निश्चयेन। अतनपदश्येन तत्सेवाफलमाह-वहम विज्ञातसूत्रार्थगुरूपारत्या स्वस्त्याजागी जावीति मा जानीहि, किंतु संसारं घोरकुःखं घोराहिण मुखानि यत्र स तथा तं । श्राहिमसि भ्राम्यसि । तत्सेवया कदापि न प्राप्स्यसि मोहसौख्यं मोक्षस्य सौख्यं मोक्षसौख्यमिति काव्यार्थः। श्रगीतार्थसेवोपरि सुमतिज्ञात श्रीमहानिशीयोक्तमातन्यते
पएमिय जिकिंदवीरं सुवन्नसबन्नसुंदरसरी। सिरिसुमश्नावकहं महानिसीहास थकहिस्सं ॥१॥ इत्येव जरहवासे दीसंतापेगखोयसुइवासे । चकिजिएकयनिवास जखहरकिजंतजखवासे ॥३॥ मगहाजिहाएविस वसुबारवेरिनिधिसई । रमणिआपंचविसर्ड धम्मियखोयाण अविसर्ज ॥३॥ • गुणरयणगणकुसत्थल कुसत्यवं नाम तत्थ पुरमत्थि । सोहंतघणकुसत्यखरुरं रुरंजियजयोहं ॥४॥ - तत्थ निवसति अठा सुसावयायारपयरएविया । सिरिसुमश्नाश्वरका सहोयरा निम्मखसुपरका ॥ ५॥ तेसिमसेसंपि धणं बड्नया गखियमंतरायवसा । अन्नपमलव घरपवणाति (त) हिं बसंताणं ॥६॥
156
IIt sol