________________
स्तीरे दूरेणोनितकल्मषाः ॥ १५० ।। मुनिनायोऽपि राजर्षिपर्युपासितपत्काः । दिनानि कतिचित्तत्र स्थित्वाऽन्यत्र प्रतस्थिवान् ॥ १५१ ।। कुमारस्पतिनीत्या प्रजाः सर्वाः प्रपालयन् । जैन प्रचावयामास धर्म शमापकं सताम् ॥ १५॥ गणयन्नात्मना तुट्यं मन्त्रिपुत्रं गुणोज्ज्वलम् । मैत्रीमहादुमस्यैष जग्राह फलमुटवणम् ।। १५३ ॥ रिपुमदनजूमीसोऽन्यदा
खादजूहवत् । पुत्रं श्रीनिलये स्वीये पुरे विमख( श्रीवीर )नामकम् ॥ १५५ ।। तेनापि विमल राज्यजारः स्फारो निव| शितः । स्वयं विज्ञाततत्त्वेन विधिना ब्रतमाददे ।। १५५ ।। गृहिधर्म समाराध्य क्रमाचीरकुमारराट् । राजर्षे रणधवलस्य |
पाचँ दीक्षामुपाददे ॥ १५६ ॥ नानादेशसर एयां नव्यपङ्करहावली । प्रधोध्य ज्ञानदीधित्या निर्वाणं प्राप पूषवत् ४॥ १५७ ॥ एवं पुष्पायुधस्फूर्जद्योधप्रधनवधीः। श्रीमान् वीरकुमाराख्यः प्रेयः श्रेयः समासदत् ॥१५० ।। अत्राम्यत्रापि
हि जवे परस्त्रीविरतः पुमान् । यशःश्रय पदं यायादपायात्परिमुच्यते ॥ १५ ॥ तारुण्यनाऽपि विरक्तवुया, व्रतं |धृतं श्रीविमखन तुयम् । यथा तथा सध्यनराः प्रकाम, ब्रह्मवतं जोः प्रतिपालयध्वम् ॥ १६ ॥
॥ इति तुर्यव्रते श्रीवीरकुमारकथा । अथ परिग्रहनिग्रहोपदेशमाहजे पावकारीणि परिग्गहाणि, मेलति श्रच्चंतपुहावहाणि ।
तेसिं कहं हुँति जए सुहाणि, सया जविस्संति महापुहाणि ॥ ४६ ॥ १ वीरकुमारे. २ श्रीवीरकुमारण.
349