SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ १३२ ॥ दृढम् । अन्यकान्तोपनोगार्थे सम्यक्त्वावातबुद्धयः ॥ १३३ ॥ अभाचल्यौ हमानाषः कुमारं प्रति सादरम् । अनु [ देहि यद्यामो वयमात्मीयमन्दिरम् ॥ १३४ ॥ इत्युद्धं साकमेतेन कुमारोऽप्यचखषु । प्रखन्य जग्मिवान् घाम मानत्साधमात्मनः ॥ १३५ ॥ जाते प्रत्यूषसमये दिनेशेऽभ्युदयोन्मुखं । प्रातःकृत्यानि निर्मायाजूवनृपनन्दनम् ॥ १३६ ॥ यावतं प्रति वक्त्युपालस्तत्कालमुज्ज्वलम् । दिश्वपश्यत्स पूर्वस्यां तेजःपुञ्जं समुह्वणम् ॥ १३७ ॥ ततो राज्ञा प्रतीहारं प्रत्यवाचि प्रियं वचः । ज्ञातव्यतिकरः सोऽपि क्षणात् प्रोवाच पार्थिवम् ॥ १३० ॥ केवलज्ञानवान् कोऽपि मुनीन्द्रः समुपेयिवान् । तदन्दनार्थमायान्ति देवास्तहीधयो ह्यमूः ॥ १३५ ॥ तावद्भूमिपतिस्तेन समया सविवेकधीः । सवध्यां सरोः पादमणामार्थमुपागमत् ॥ १४० ॥ वन्दित्वा विधिना साधूनुपाविशदयामतः । कुमारोऽपि नमस्कृत्य तयैव स्थितिमासदत् ॥ १४१ ॥ गुरुं विज्ञापयामास संयोज्य करपङ्कजम् । महाननुग्रहः स्वामिन् विदधे मयि साम्प्रतम् ॥ १४२॥ | यदात्मीयमदाय्येतद्दर्शनं शुनदर्शनम् । स्पर्शनं पुण्यराशी नां कार्यकारि जवैनसाम् ॥१४३॥ अधोवींवासवः प्राह दी शादानेन मे द्रुतम् । स्वामिन्ननुगृहाण त्वं तत्त्वं धर्मस्य संदिश ॥ १४४ ॥ गुरुरूचे जवानो धिमध्यप्रपतद निनाम् । दीक्षामार्गस्तरी करूपः | प्रोसरेयुर्यतोऽञ्जसा ॥ १४५ ॥ इत्युक्ते प्रीतचेतस्कः प्रोत्थितायां च पर्षदि । श्रवग्रहाद्वहिर्गत्वा साधूनामवनी शिता॥ १४६॥ | मुकुटाद्यानलङ्कारान् स्वाङ्गादिव सुरद्रुतः । समुत्सार्यार्पयत्पुष्पाणी व क्षितितृषुत्तमः ॥ १४७ ॥ स्वीयं परिजनं चाद कुमारः स्फारविक्रमः । भूपोऽयं जयतां जावीत्युक्त्वा तं प्राणमत्स्वयम् ॥ १४८ ॥ ज्ञानिनः पार्श्वमागत्य नृपनार्याऽमी व्रतम् । प्रायः पत्यनुगामिन्यः खियो दुश्चरिता श्रपि ।। १४९०५ ॥ श्रन्या अपि हि धन्यास्तत्पक्यः काश्चन संयमम् । जगृहस्तमुरो 344 सप्तविका ॥ १०२ ॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy