________________
उपदेश
॥१७३॥
,
व्याख्या -ये मनुष्याः पापकारिणः दुष्कृतजनकान् परिग्रहान्, प्राकृतत्वान्नपुंसक निर्देशः, मीलयन्ति संगृह्णन्ति, परं किंभूतांस्तान् ? अत्यन्तमाधिक्येन दुःखमावहन्ति ये तान् तथाभूतान् तेषां कथं जवन्ति जगति सौख्यानि ? अपि तु * न कथञ्चित् परिमनाजां किं तु सदा नित्यं महादुःखान्येव स्युः इति । यदुक्तं "संसारमूलभारम्भास्तेषां हेतुः परिग्रहः । तस्मापासकः कुर्यादपं परियहम् ॥ १ ॥” इति काव्यतात्पर्यम् ॥ श्रथ परिग्रहोपरि दृष्टा नव भेदाः, यथा - " घण १ धन्न २ खित्त ३ वत्यु ४ रुप्प ५ सुवन्ने ६ य कुविय 9 परिमाणे । झुपए चढप्पर्थमी ए पक्किमे दिसियं सवं ॥ १ ॥” इति । "पंचमाइयस्स इमे पंच अश्वारा जालियबा, न समायरियवा तं जहा - धराधनाएं पमाणाइकमे १, खिप्तवत्थूणं २, रुप्पसुवनाएं ३, कुप्पसारत्य पिछाइयस्स ४, हुपयचटप्पयाएं परिमाणाइकमे ए” | छथ परिग्रहे दृष्टान्तः सूच्यते
पुरेऽजूसिकः श्रेष्ठी तिलकः समृद्धजनराशेः । नानाधान्यान्यसको संजग्राहाखिलपुरेषु ॥ १ ॥ गोधूमचणकचीनकमुमुकुष्टातसी तिलादीनि । सार्द्धिकथा शस्यानि प्रददे सार्धं च जग्राह ॥ २ ॥ श्रन्नैरनं जगृहे गृहे बहिर्वा धनैश्च धान्यानि । जीवाजीवैरपि स प्रजूतशस्यानि मीचितवान् ॥ ३ ॥ पुष्कालेऽपि कराले धान्योपात्तैर्धनैर्धनैखोकात् । स हि धान्यमूढकाली ममन्यत् पुनरपि सुकाखे ॥ ४ ॥ एवं वर्धितखोजः प्रभूतलाजात्सुनिर्जि । न हि कीटकोटिहिंसामजीगणत्स्व पिकामपि सः ॥ ए ॥ अतिधान्यजरारोपात् खरकरजादीनपीमयद्वाढम् । तद्वदुषा नयधापरिमहाग्रहपरः - समजूत् ॥ ६ ॥ कोऽप्यन्यदा तदभे बदशिमिव ऐषमः समये । जावि महाडुर्जिश श्रेष्ठी तशक्यमाकर्ण्य ॥ ७ ॥ सर्व346
सप्ततिका.
॥१७३॥