________________
कष्यबखेनागृहाचान्यानि सर्वदानि । वृस्याऽप्याकृष्य धनं प्रगुणकरितवान् कोशान् ॥ ७॥ तदलावे स्वगृहानष्यबीजरोजखोलन(प)मनस्कः । कौशिक श्वान्धकारं जिंदागमनमैन्चत्सः। ॥ तावत्यावृइसमयात्मागेवावर्षदम्बुनत्पूरः । पाराशरप्रपातैहृदयं प्रविदारयन्नस्य ॥ १०॥ अहह मम मुजमाषप्रमुखान्नानि प्रणश्य यास्यन्ति । कथमेष धनो वृष्टः पापिष्ठः कस्कृन्मनसः ॥१॥ किं कुर्वे कस्यैतमीत्यादि स्वचेतासे ध्यायन् । प्रापाकस्मानिधन पापात्मा हृदयसंस्फोयत् ॥ १३ ॥ नरकमममावन्यामझानोपहतधीरसावगमत् । एवमसंतुष्टहृदामस्ति सुखं नैव कुत्रापि ॥ १३॥ ये निःपरिग्रहाः स्युः संतोषसुधारसेन संसिक्काः। ते स्युर्मुक्तिनितम्बिन्युरःस्थखालकृती हारः ॥१४॥
ति परिप्रदोपरि दृष्टान्तः॥ एवं दिखतजोगोपनोगानर्थदशकसाम्यदेशावकाशकपौषधातिथिसंविजागवतानि सातिधाराचि साम्तान्यन्यूह्यानि स्वयमुदारधी जिरित्यर्थः ॥ अब पञ्चविषयायामुपरि पृथक् पृथक् पञ्च काव्यानि सदृष्टान्तानि प्रपञ्चयन्नाह । तेष्वाचं काव्यमाह
सई सुषिता मडुरं श्रणि, करिज चित्रं न हु तुहरु।
रसम्मि गीयस्स सया सरंगो, थकालमजू लहई कुरंगो ॥४॥ व्याख्या-शब्दं रवं श्रुत्वा निशम्य मधुरं मिष्टं तथा अनिष्टं कर्णकटुकं कुर्वीत चिसं मनः सुमनाः, नेति निषेधे, हुरित्यवधारणे, तुझंच रुष्टं च सुष्टरुष्टं, एतावता शब्दं मधुरमय कटुकं वा श्रुत्वा तुएमथवा कटं मनो न कुर्यादिति
342