________________
उपदेश
१७४ ॥
तत्त्यं, साम्यावस्थया स्थेयं रागद्वेषौ जवनिबन्धनौ तौ वर्जयेदिति । पदयेन दृष्टान्तमाह —गीतस्य रसे सदा सरङ्गः सहर्षः कुरको मृगः स वराकः स्फुटमकालेऽसमये एव मृत्युं पञ्चत्वं सजते, यदि तस्य मृगस्य तादृग्विधः शब्दसमाकनरसो न स्यात्तर्ह्यकालमृत्युं कथमेष आसादयेत् ? परं श्रोत्रेन्द्रियं मुनिवारप्रसरं स्यादिति भावार्थः ॥ श्रथ श्रोत्रेप्रियदोषोपरि दृष्टान्तमाह
अत्रैव वसन्तपुरे परैः परैरप्यनाप्त विनिवेशे । यत्र वसन्ति वसन्ताः सन्तः प्रसरन्मदामोदाः ॥ १ ॥ तत्रास्ते ननिरस्तेटोकको प्रमोदसन्दोहः । रविरिव विकसयामा नश्ययामास्यताश्यामः ॥ २ ॥ धनद इव यः समृधा धनदो धन दोऽथिंनामिहात्यर्थम् । जार्या तस्य सुना स्वकीयपत्युः स्फुरना ॥ ३ ॥ वाणिज्यार्थी देशान्तरं प्रतस्थेऽन्यदा स धनदाख्यः । स्नात्वाऽगएयं पण्यप्राग्नारं नूरिलाजकृते ॥ ४ ॥ अथ तत्रैव कुतोऽप्यागात्रागानुकृत किन्नरप्रकरः । यः पुष्पशालनाम्ना प्रसिद्धिनाग्गायनप्रवरः ॥ ५ ॥ तजीतगानपानप्रवणाः प्रगुणा बजूवुरिह खोकाः । यन्मधुरध्वनिपुरतः पिकोऽपि को राम
चक्षुः || ६ || गुरु इव माधुर्यरसात् प्रजातिरिव महिकाजिराकीर्णः । स कदाचिफीतज्ञो गायन् गीतानि राजपथे ॥ 9 ॥ ददृशेऽथ सुनायाश्रेटी निश्चदुलवाक्यपेटी जिः । तन्मधुरध्वनिलुब्धाः कुरुश्य इव तस्थुरेकाप्राः ॥ ८ ॥ वेसाव्यतिक्रमे सति महति गतास्ताः स्वमोक ईश्वर्या । निर्जसितास्ततस्ताः परुषाक्षरया गिरा बाढम् ॥ ए ॥ ऊचे ताजिः स्वामिनि मैचं कुरु शेषपोषमस्मासु । स्थितमेतावत्कालं श्रोत्रपुटापेयगेवर सिकतया ॥ १० ॥ यद्येवं तज्ञेयं तदा मदीयश्रुतिप्रयातिथि -
१ वसन्तर्तवः,
348
सप्ततिका
॥ १७४.