________________
ताम् । नेतन्यं युष्माभिर्यथा तथा तस्य सांनिध्यात् ।। ११॥ प्रतिपेदेऽदस्ताजिस्ततोऽन्यदा देवतामहाचैत्ये । यात्रोसवे प्रवृत्ते मिलिते नारीनरप्रकरे ॥ १२॥ प्रारब्धे मधुरध्वनिगाने पानेऽमृतस्य कर्णपुटे । तस्मिन्नेव सुना संप्राप्ता तं विक्षोकयितुम् ॥ १३ ॥ तावझीतसमाप्तौ स पुष्पशालः सुखेन सुष्वाप । सद्यो विसष्टलोकः प्रपच चैत्यस्य पृष्ठ-1 तटम् ॥ १४॥ दासीजिरदर्शि दशा तस्या यस्यातिकुत्सितं रूपम् । तजीवितमपि घिगिदं वादिन्या धूत्कृतं प्रति । तम् ॥ १५॥ गीतिरपि निन्दनीया दन्तुरवदनस्य कृष्णवपुषश्च । रूपवियुक्तेन हि किं क्रियते गुणगौरवेपास्य ॥ १६॥ इति निन्दन्ती सुदती जगाम धाम स्वकीयमाश्वेषा । सौजनीयं विलसितमस्मै केनापि किस कथितम् ॥ १७ ॥ रुष्टोऽथ || पुष्पशालः कथं निकृष्टा तथाऽपि पापिष्ठा । मामिति निन्दति निर्हेतुका हि मधेरिणी जज्ञे ॥ १५॥ न हि मर्मज्ञं बन्दि-15 नमयो कविं शत्रपाणिनं चापि । वैद्य च सूपकार प्रकोपयेज्ज्ञानवान् स्वगुरुम् ।। १ए॥ कसादपि तपायादपायमस्याः| करोमि बुद्ध्याऽपि । देशान्तरसंग्रस्थितमवेत्य तस्या विवोढारम् ॥२॥ तत्सद्मासन्नमसावसौमनस्यामुपेत्य सामर्षः । स यथा हि सार्थवाहश्चचाल विषयान्तरं निखयात् ॥ २१॥ धनमर्जितं प्रनूतं यथाऽऽप पृथ्वीपतेश्च सन्मानम् । प्रस्थाय ततः कुशखेनात्मीयोद्दामधामायात् ॥ २२ ॥ इत्यादि सकसमेतच्चरितं मतिकष्टिपतस्वगीतगतम् । निर्माय रजनिममये
जगौ महामञ्जलध्वनिना ॥ २३ ॥ कखगीतमनेन तथा गीतं स्फीतं यथा सुनायाः । विरहानखः प्रकामं सबाङ्गे रदीप्ततां प्रापत् ॥ २५॥ मोटयति निज देई चित्ते चापध्यमाकखय्याशु । रागोरगविषखहरीव्याप्ता प्राप्ताऽतिविषमद शाम् ॥ २५ ॥ सौधोपरिस्थमप्यात्मानं नूवर्त्तिनं हि सा मेने । क कलयति चैकड्यं न कखावानपि हि कामातः ॥ १६ ॥
349
सप.
.