________________
उपदेश
1१७५ ॥
गये रसप्रकर्षायाते शास स्वकान्तदृसान्ते । साऽऽकाशे निजपादं दत्वा जूमौ पात रयात् ॥ २७॥ तस्मात्प्रहारमूर्ग-|
समतिका. वशान्मनोजन्मरागजरविवशा । मरणं शरणीचक्र वक्र देवे कुतः सौस्यम् ॥ २० ॥ कृत्वेति चैरनिर्यातनं धनं पुष्पशाखको मुमुदं । अन्यत्र जगाम पुरे निवाहं गीतिनी रचयन् ॥ २॥ ॥ इत्थं श्रोत्रेन्धियवशगता सा सुनबाडतला. संप्राप्ताऽस्तं धनपरिजनप्राएनाप्रमुक्ता । पुखिन्यासीदिह परजवेऽप्युप्रकष्टकपात्रं, नाविन्येवं श्रवणजरसः प्राणिनां निग्रहाहः॥३०॥
॥इति श्रोत्रेन्जियानिग्रहे सुजाकथा ॥ पासित्तु रूवं रमणीण रम्मं, मणम्मि कुजा न कयाऽवि पिम्मं ।
पश्चमले पमई पयंगो, रूवाणुरत्तो हवई अणंगो ॥ ४ ॥ व्याख्या दृष्ट्वा रमपीनां रूपं रम्यं मनसि कुयात् न कदापि प्रेम रागसम्बन्धं । दृष्टान्तं स्पष्टयति-प्रदीपमध्ये पतति पतङ्गः, स च रूपानुरक्तः सन् दृष्टिदोषण नवत्यनङ्गः पतङ्गः स्वकीयकायं वही जुहोति यथा तथैव कामुकश्चा[विषयाक्रान्तः प्राणानपि तृणीकुरुते ॥ चत्रार्थे ज्ञातमुच्यतेशास्तेऽत्र काश्चनपुरं यत्काञ्चनजूषणान्वितजनौघम् । कांचन शोलां धत्ते, तामसमा (मां) यातिनिर्वचना ॥१॥
HD१५॥ सनाखीकमखं प्रफुधकमखं सझाजइंसाश्रितम्, सचकप्रियकारकं समकरं प्रोद्यक्षताविद्रुमम् । श्वेतोद्यविदृश्यमानकखशं
१ काचित
350