SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ --- akx4- S तृष्णाजनैः संकुखं, यफत्ते सरसस्तुखामनुकसं चित्रं जमा (खा) सलिनो॥२॥ तत्र श्रीनिलयाख्यः श्रेष्ठी धाव तनहे कान्ता । वरिवर्ति यशोना निकानिर्मुक्तपद्माही ॥३॥ समजनि तयोः सविनयस्तनयः कुनयप्रवृत्तिरिक्तमनाः । कामक्षाहिततनुरतनुरिवोद्दामरूपश्रीः॥४॥ क्षणविनिः प्रोचे स्त्रीखोखःप्रायशः शिशुर्जविता । सोऽपि हि पश्यति * वनिता या यास्तासु प्रसारितहम् ॥ ५॥ खोकैोलाक्षोऽयं तस्मादाख्यायि मुर्धरा जनगीः । यो यारकिट कुरुते कर्म तथा प्रामुयानाम ॥ ६॥ सङ्कान्तस्तारुण्यं दृष्ट्वा यौवनवतीः सुरूपवती । वीर्घावित्वाऽऽपिङ्गति विगोपयत्यपि विम-4 शम्बयति ॥ ७॥ पितृदयामिति शिक्षामेष विषानुकृतिधारिणी मनुते । कुरुते लोखाक्षत्वं सत्यं सत्यं त्यजन् रे ॥ ॥ उष्टाचरितरतैरेप जनाधेन ताम्यते पशुवत् । बध्यतेऽतिनिविमनिगमैर्विनियन्त्र्यते बहुशः ॥ए॥ पितृदाक्षिण्यान्मुमुचे तथापि मुसक्षणं आएं नौकत् । न हि शिक्षितोऽपि बाई कपिर्वपुश्चपलतां त्यजति ॥१०॥ नटविटगोच्यां तिष्ठन्ननीपोन्मगधदेशजा नारी । रूपरमाजिर्वयाः सोऽनूतासां दिहशवान् ॥ ११ ॥ वाणिज्यस्य खतः प्रजूतमादाय पैतृक विशम् । सोऽचालीत् प्रति मगधं वात्वा तत्रापणं तस्थौ ॥ १२ ॥ व्यवसाये वसति मतिर्न हि वस्तुग्रहणधीः परिस्फुरति । ध्यायति मनसि सुरूपामेका सीमन्तिनीमेव ॥ १३ ॥ दृष्ट्राऽन्यदा समदनामुदामवयोऽजिरामरुचिरानाम् ।। पस्पर्श करण बलाझोडाक्षत्वेन खोलाक्षः ॥१४॥ दृष्टो पुष्टोऽयमिति हितिपतिपुरुषैः कणेन बमोऽसी । जगृहे सकलं कन्यं कन्यमिव त्वरितमव खगैः ॥ १५॥ पुरतोऽय नीयमानः क्षितीशितुस्तस्य जनकमित्रेण । हुमनामश्रेष्ठिवरेणासापसल्याच॥ १६॥ पुष्कमधनं च दत्त्वा न्यमोचि तन्निग्रहात्दणातन धर्मेएव हि जन्तुबारापारपाफ्नरात् ॥१७॥ 351 % % * *
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy