________________
1
उपदेश
॥ १७६ ॥
चानिन्ये निजसद्मनि कियन्तमपि कालमेष तत्रास्थात् । खोलाक्षतया बुब्धस्तत्पक्ष्यां धनवतीनाश्वाम् ॥ १८ ॥ वस्त्रग्रन्थिनिवधः कथचिदङ्गारकोऽपि किं तिष्ठेत् । कुग्धेनापि हि धीतः किं काकः श्वेततां घते ॥ १७ ॥ यस्य किस यः स्वजावः स हि तं प्राणात्ययेऽपि न त्यजति । हिमदिकमपि न वेति च विहितः पापैः पुराचरितैः ॥ २० ॥ तथ्यतिकरमवगत्य श्रेष्ठी वैराग्यमाप निष्पापः । सर्वमपास्य गृहस्वं स्वकीयमस्वीयभित्र तरसा ॥ २१ ॥ कक्षीचक्रे दीक्षामक्षामस्थामवान् क्रियातपसोः । तद्गृहगृहिणीजोक्ता लोखाः समजनि प्रायः ॥ २२ ॥ सुरसुन्दरीति राज्ञी दृष्टा हग्यामनेन रूपवती । तस्यामनुरकमना मनाग् न लेने रतिं क्वापि ॥ २३ ॥ श्यामे श्यामासमये प्रसृते जुवि विस्तृते तम:पूरे । राशीसझ प्रविशन् विवशः स पुराशयः स्वैरम् ॥ २४ ॥ विद्यासाधकपुंसा केनापि ततोऽन्तराख एव घृतः । अशरण्येऽरण्येऽसावनायि न हि रागिणां सौख्यम् ॥ २५ ॥ देवी बलिदानकृते तदीयदेहामिषं स विच्छेद । नारकतुल्यं दुःखं समन्वभूत्तत्र लोलाक्षः ॥ २६ ॥ विद्यासाधकपुरुषं परुषं प्रत्याह मम समाध्यर्धम् । जो दर्शयैकवारं जार्यो भूमी| पतेर्वम् ॥ 29 ॥ पश्चादपहर जीवितमपि दृष्टे दृष्टिसौख्यदे रूपे । इत्यादिवपुर्मानसडुःखार्त्तः कालमनयदसौ ॥ २८ ॥ तावत्कश्चित्काश्वनपुराधिवासी पितुस्तदीयस्य । शैशवमित्रं भुवनोत्तमसार्थेशः समायातः ॥ २७ ॥ कृत्वा वाणिज्यमयं विनिवृत्तस्तत्प्रदेशजागे । विश्राम्यन् दैववशाखोलाक्षमवेक्ष्य विस्मितवान् ॥ ३० ॥ समजूनिर्भय एष स्वकीयवृत्तान्तमाख्यदेतस्य । तेनापि वपुःसारा स्फाराऽस्य हि कारयामासे ॥ ३१ ॥ सजीकृत्य व्यमुचत्सुहृदः खलु कस्य नो हिताय | स्युः । भूयोऽपि जूपपक्षी रागादागानृपावासम् ॥ ३२ ॥ ववले विवक्षवदनस्तद्दर्शनमल जमान एवायम् । निजघाम काम
352
सप्ततिषा
॥ १७६ ॥