SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ मोहितमतिर्म्यगादीति धनवत्या ॥ ३३ ॥ एतावन्ति दिनानि क स्थितमेषोऽपि कूटमाचष्ट । वस्तुष्यवसायवशाद्वैयग्र्यं जिवामति ॥ ३४ ॥ निःपुष्य इव मित्रानं रतिसुन्दर्याः स दर्शनं खेने । संप्राप्य राजभुवनं कथमपि जाग्यान्युदयवशात् ॥ ३५ ॥ उन्मत्त इवैतां प्रति धावन् धार्थेन सुष्ठु दुष्टमनाः । विघृतो राजन्यनदैा च विरुम्बयाञ्चक्रे ॥ ३६ ॥ रोषारुपेरून क्षणेन भूमिजुजा समादिष्टम् । चञ्जम्बयत बहिर्वशाखायां स्तेनदेश्यमिमम् ॥ ३७ ॥ तैरपि तथैव स मृत इति मत्वाऽथ तैः परित्यक्तः । त्रुटितोरुकएबपाशः पुण्यवशात्प्राप चैतन्यम् ॥ ३८ ॥ प्रपवाय्य जवादगमऊनवत्याः सद्म पद्ममिव मधुकृत् सीचक्रे स तया तागासकचित्ततया ॥ ३९ ॥ केवखिनमन्यदाऽऽगतमवेत्य नूपोऽ जिचन्दितुमथागात् । पौरैः सहसा सा किल खोखाकोऽप्येष तत्रारं ॥ ४० ॥ ॥ चटुखाकृत्वात् पश्यन् प्रफुल्लदृष्ट्या मुखं नृपतिपक्ष्याः । कणमध्यात्तुपवदसौ राज्ञा निःसारयाचके ॥ ४१ ॥ निर्गठनथ काशित्कमनीयां कामिनीं स्पृशन सधवाम् । पत्या शक्त्या प्रहतः पञ्चत्वं प्राप्य पापमनाः ॥ ४२ ॥ रौषध्यानान्नरके तृतीयके नारकः प्रकृष्टायुः । समजनि ततोऽप्यनन्तं जयं श्रमिष्यत्यकृतपुण्यः ॥ ४३ ॥ केवलिना तद्वृत्ते स्पर्शनविषये निवेदिते राज्ञः । वैराग्यादग्राहि क्रितिपेन जिनोदिता दीक्षा ॥ ४४ ॥ कृतकर्मक्ष्य एष प्राप्तोज्ज्वल केवलः शिवमवाप । इत्थं चक्षुर्दोषः कस्य न दुःखस्य पोषाय ॥ ४५ ॥ ॥ इति चक्षुर्दोषविषये खोखादकधा ॥ श्रश्र रसनेन्द्रियन्यातिस्त्याज्येत्यत्रार्थे काव्यमाह 353 १ आर जगाम.
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy