________________
जलम्मि मीणो रसणारसेणं, विमोहि नो गहि नएणं ।
| सप्ततिका. पावाल पावे स ताबुवेहं, रसाणुरा श्य पुकगेहं ॥ ४ ॥ व्याख्या-- जसे सलिले मीनो मकरो रसनारसेन जिह्वारसेन विमोहितो रञ्जितमनस्कः, नो गृहीतो जयेन, एतावता निलयः पापात् पातकतो रसज्ञादोषोनवात् श्राप्नोति स तालुनो वेधस्तालुवेधस्तं रसस्य रसे याऽनुरागः स्नेहः कृतः । सन् इत्यमुना प्रकारण मुःखगृहमसातहेतुः स्यात् । एतावता रसनेन्द्रियं रसशोषुन न विधातव्यमिति काव्यार्थः । चित्रार्थेऽप्युदाहरणमुन्नान्यते
अतिपृश्यता मिथिलाख्या नगरी शिथिक्षाऽस्ति या न दौस्थ्येन । तस्यां वनूव राजा चिमखयशाबन्धविमलयशाः॥१॥ तत्परिसरप्रदेशोधाने ध्याने निविष्टशिष्टमनाः । समवस्तः केवल जा सृजएपरिकरेण सह ॥२॥ तत्पदकमलप्रणति४ प्रहमना धनाप्रिमः प्रययौ । मत्वा स्थित्वा पुरतस्तझदितं धर्ममश्रौषीत् ॥ ३ ॥ अक्षाणां रसनं हि फुर्जयमयो मुष्कर्म
पामष्टके, सुष्टं मोहनमोहनीयमुदितं ब्रह्मव्रतेषु व्रतम् । गुप्तिष्वादिमगुप्तिरेव विषमा जेतुं जगद्देहिनां, चत्वारोऽपि हिडू
उर्जया निगदिस एते जिनस्वामिना ॥ ४॥ ऊचे च महीमघवा नगवन् शेषेन्धियेय एतेन्यः । कस्मादुर्जयमुक्त ६ युक्तं विनिवेदयाम इदम् ॥ ५॥कुत्परिपीमितजन्तोनं मधुरगेयानि नापि रूपाणि । न मनोमोहनमोइनमपि चेतस्तो
॥१७॥ पपोषकृते ॥ ६॥ न हि वन्दनप्रखेपनमने तुङ्गे स्थिति न चावासे । किश्चित्सुखायते खलु न हि दुधार्सस्य सस्तु ॥७॥ मूखे याम्बुसिकस्तरः फखत्यतुखपुष्पसंचारः । मूखे शुष्यति शृप्यत्फलप्रसूनः स एव स्यात् ॥ ७॥ यतः-जहा ददग्गी
354