SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 354 परिषणे वणे, समारुङ नोवसमं उवे। एबिंदियग्गी विपगामजोखो, न बंजयारिस्स हियाय कस्सई ॥ए॥ एवमिहन्जियतरपि रसने सरसाशनैस्तरां (बहु) प्रीते । बहुभिर्विकारकुसुमैः पुष्पति पापैः फखत्यपि च ॥१०॥ तस्मादजय्यमिदमेव हि दह दहिना रसननाम । अस्मिन् विजिते शेषाण्यप्यक्षाणीह विजितानि ॥ ११ ॥ अत्रोदाहरणं शृणु सद्यः कृत्वाऽवधानमवनीश । भूवखयनाम्नि नगरे पतिरजनिष्ट शिवकर्मा ॥ ११॥ पस्यौ तस्य स्तः शुजसुन्दर्यशुजसुन्दरीनाम्यौ। नामोचितपरिणामे जज्ञाते धौ सुतावनयोः ॥ १३॥ प्रथमाङ्गजोऽस्ति विबुधः सुधीश्व सरखः कृतातोपेतः । अन्यस्यायाङ्गरुहो जज्ञे धाऽपि मतिविकलः ॥ १४ ॥ स च समजूधसखोखः खाधाखाधादिनक्षणप्रवणः । पेयापेयं गायति न हि बहिरटति प्रलुब्धश्च ॥१५॥ अत्यन्तं रसगावो विषमामयजाजनं वपुरमुष्य । वीक्ष्याजुहाव वैद्यानेतजनकः क्षमाधीशः । ॥ १६॥ इत्याचख्युर्जिषजः करोति यथेष सानानि तदा । रोगोधेगः सकखस्तू प्रतयं प्रयास्येव ।। १७ ॥ रसखोखुपतादोपादाकल्पोऽनप एष संपन्नः । रसलोख इति ख्यातिखोककृता सत्यता नीता ।। १०॥ इत्युकेऽपि हि वैधन विधत्ते खानानि चैप पुनः । ववृधे महोपतापस्तृष्णाजर व निदापतौ ॥ १५॥ चातुर्वचसाऽन्येधुनिरन एवैष खडुनायास्थात् । तं प्रेक्ष्य खएकखाधकमोदककूरादि जुञ्जानम् ॥ २०॥ चिन्तयति धिग्धि गेनं स्वकीयजरमपूरणव्यग्रम् । यो कुटनिकृष्टात्मा जोतारं नापरं सहते ॥ १॥ जानाति स्वयमेव हि नुञ्जे मधु-IN ४रानमोदकाद्यपि च । परमेष सपनीजो नाता हितकारक न.हि मे ॥ २॥ निश्चित्यैवं चेतसि इष्टमजाविष्ट कटिति रसद्घोषः ।रे मामनार्य प्रोग्यानिवार्य मिष्टामसीह ॥ १३॥ क्रोधविरोधेनान्धीजूतः प्रेतावतारमिव खम्ध्वा । 355
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy