________________
वह धम्मो रूबधरो अहवा निकारतरू सुरतरू वा । इयचिंतिय तिपयाहिएपुदि सा पणमिया पाए ॥गायुग्मम्। संघट्टि य सहसा निउत्तमंगेण हरिस विवसाए ।न दुपमिसिका मुका तेणय सा साहुणी गणिणा ।। ५१ ॥ दिो मुच्मणेहिं समणेहिं तेहि ती वेलाए । तत्थागएहिं तबंदणस्थमचंतपावेहि ॥ ५॥ अह सो सूरी चि तत्वाऽवितहसिद्धिपहदाया । मायानिम्मुक्कमणो गुणोश्रही मुणियसुत्तत्यो ॥ ५३॥ मियमदुरमंजुलाए सोमालाए गिराइ नबाएं । सुत्तत्थमुवसतो खंतो दंतो कह धम्मं ॥ ५४॥ तह चेव सदहति य वहति तस्साणुवित्तिमंगेमु । संसारुबिग्गमणा समणोवासगगणा तत्थ ॥ ५५ ॥ तस्स य वरकाणखणे चलदसपुवंगसारमायायं । गवाचारपवत्तगमहानिसीहस्स पंचमज्जयणं ॥ ५६ ॥ एसा तग्गयगाहा समणायारम्मि जा निराबाहा । अत्रइन्ना पनिपुग्ना गुणेहि समणाण बहुमन्ना ॥ ७ ॥ अस्थित्थीकरफरिर्स अंतरिय कारणेऽवि उप्पन्ने । अरिहावि करिजा सयं तं गच्छं मूलगुणमुक्कं ॥ ५० ॥ तो गोयम सावकायरिएणं अप्पसंकिएगेव । चिंतियमेवं चित्ते सुत्ते निस्संकिरणावि ॥ एए । जा इह एयं गाई जहज्यिं नणु कडेमि जमज्जे । तो तश्या असाए वंदणवमियाए महपाया ।। ६०॥ संघट्टिया सिरेणं तं दिमिमेहि समणेहिं । जह मह सावकायरियनाममारोवियं सहसा ॥६१॥ सहकिमविश्वप्नमवि मे काहिंति कुनामधिजमाधुवाको वा खखमनगउँ साहूविन हासमिह वहाशत्रिनिर्विशेषकम्. १ निर्जस्तरः, देदीप्यमानदेवः
135