________________
उपदेश
॥ ६० ॥
सुतमन्ना जइहं निरूवेमि गधि संतो । श्रसायणा य गरुई तो जाया जाएगस्सावि ॥ ६३ ॥ ता किं कि इस फुरुमेयं संकरं महावमियं । एगदिसाए बग्घो नश्पूरो वदइ न || ६४ ॥ वरकाणेमि किमनद अहवा हा हा न जुत्तमेयं मे । जो सुयनाणस्स मुवाखसंगरूवस्स एयस्स ।। ६५ ।। विवि पमायनसा न साहए सच्चमत्यवित्धारं । सो उत्तरजवजवहिं न हु तर असंतसंसारी ॥ ६६ ॥ युग्मम्. जं हव होत तं चिय जहद्भियं चैव पन्नविस्सामि । गाइत्थं परमत्यं जाणंतो नेव बुड्डिस्सं ॥ ६७ ॥ वीमंसं मं तेणावितो निरूबि त्यो । सुगुरूवएसमग्गाणुसार (रि) यं न हु मुयंते ॥ ६० ॥ एम्मि खणे तेहिं नियंतेहिं द्रप॑तेहिं । फुल्लरकणेहिं समोहिं चोट सूरि सावो ॥ ६ए ॥ सो म सच्चो तुममेव ताव पल्जको । मूखगुणेहिं संजरसु तद्दिणे ती संघऽिसि सिरसा तरसा पाएसु निवकमाणीए । निस्संक मिमेदुत्ते जार्ज विश्वायक्यणो सो ॥ ७१ ॥ युग्मम् . एवं नायमिमे पावहेएहिं मह कथं नामं । सावङायरिचत्ति य तदा करिस्संति श्रमवि ॥ १२ ॥
॥ १० ॥
"
तो सावओशिमला तकयन्नामधिजजीएए । चिंतियमेयाणमई जड़ा तहा उत्तरं देमि ॥ ७३ ॥
•
तो पुणरवि एसो दोसोऽषि लिंगी हिं । एयारिसचिंताएं चियाए पञ्चविष्ठमाढतो ॥ ७४ ॥ गोयम आयरिया गवाहिवई व सुयहरो हो । जे केऽवि डु तित्यंकरवय मयव सुकुमानं ॥ ७५ ॥ न समायरंति हु सयं न हु अणुमति मंदपुन्नत्ता । तत्तावबोहसुझा पुन्ना तिर्हि गारवेहिं सया ॥ ७६ ॥
136
सप्ततिका
॥ ६० ॥