________________
कोहेणं माणेणं मायाए खोजहासदपेणं । जाए पमायखखिए दिया व राज व एगे वा ॥ १७ ॥ परिसागए व सुत्ते जागरमाणे वतिविहतिविणे । एगमवि विराहिला से जिस्कू निंदणिो या चतुर्जिकलापकम् . से बढुवेयणपरिगयदेहे गेहे समग्गकाणं । उक्कोसटिई संसारसागर परित्नमित चिरं ॥ ९ ॥ तो मह पमाश्णो हीएसत्तसत्ताण खलु सिरोमविलो । आमिया युहनमिया हयं नणु श्रावई महई। ००॥ जेण न सकमि अहं पवियणं नणिमित्थ घणियमहो। ता कहमन्नत्य जवे बुट्टिस्सं दारुणमुद्दाणं ॥१॥ श्य कार्यतो सूरी दूरीकयदेउजुत्तिदितो । उबलरिक विवरकीचून जूनब दिवसम्मि ॥२॥ तेहिं पुरायारेहिं तो तं पर एरिसं समुधियं । हंहो श्रम्हाणेगोऽवि न चिन्नो संसर्ट तुमए ॥ ३ ॥ • जइ तुक अस्थि कावि हु विजा चुकारिहा सविजाणं । ता परिहारगमनावि वरमु असंसयं श्रम्ह ॥ ४ ॥
अविश्नजुत्तउत्तरमेए मं अरकमति जाहिता । श्रवही रिस्संति हहा दादामि किमुत्तरमिमसिं ॥ ५॥ एयमिमो चिंततो बहुहा अप्पं मणे बिसूरंतो । वागरिले गरदियदसणेहि तेहिं पुणो सूरी ॥ ६॥ कि जो मुत्तरचिंतासायरमजाम्मि नियमिऽसि तुभं । किंचि कहेसु उत्तरमवजियारि प्पयत्ता ॥ ७ ॥ परितप्पिकण सुरं रुरं परिताविऊण अप्पस्स । वुत्तमिमेणमसंकियमणण निसुणंतु लो नुन्ज ।। ।। सम्बन्नुहि पवैश्यमयं जंन दुवजुम्गवग्गस्स । सुत्तत्यो दायबो कायद्यो नेव विस्सासो ॥ नए | १ आश्चर्याहा.
137