________________
श्रस्तीह जारत वर्षे, हर्षेणापूरिते (ध)नैः । शालिग्राम इति प्रामः, शालिनिष्पत्तिशाखितः॥१॥ अनाजूत क्षत्रियः शाखः, शालमानो गुणैर्निजैः । ग्राम्यखोकर्माननीयो, प्रामणी जेन सर्वदा ॥२॥ आसन्नसिधिकोऽप्येष, कुप्रामवसतेर्वशात् । घातकोऽजनि जन्तूनां निर्मन्तूनामविणात् ॥३॥ मृषावका परमव्यहो जोक्काऽन्यसुनुवाम् । लघुकर्माऽप्यसत्कर्मासक्तोऽजनि निरन्तरम् ॥ अन्यदा तेन पापप्रियातेन पुरात्मना ।प्रामादायान् वहिष्टः, पत्रीवासधारिया । लुटित्वा सर्वमप्यस्य, स्वमेकान्ते प्रगृह्य च । जघान खगपातेन, मघातां वेत्ति कोऽपि ना(नो).६॥ किश्चित्सध्यानयोगेन, स मृत्वा व्यन्तरोऽजनि । संस्मृत्य प्राग्नवं स्वीयमपश्यन्चालवैरिणम् ॥ मत्पुरस्तात् प्रयासैप, क पापात्मेति चिन्तयन् । तत्समीपमनुप्राप्तः, सुनिप्रमुवाच तम् ॥७॥ मां निहत्य क यासि त्वं, रे पुरात्मनई रुपा । त्वत्केटके विलग्नोऽस्मि, जस्मग्रह श्वाङ्गवान् ॥॥ इस्युदित्वा विवेशानमेतदीयं स राक्षसः । मुसहा वेदनामाशु, सर्वाङ्गेष्वस्य निर्ममे ॥ १० ॥ नरकादिकःखौघमसावनुलवस्ततः । स्वजनैहमानिन्ये, पापपुजैः पराजितः॥११॥ याक्रन्दाभिरं कुर्वन्नसातोदय:खितः । वैद्यानाहूय दत्वा स्वं, सगीनैर्दर्शितस्तदा ॥१॥ मशिमत्रोषधैर्नानाविधैः प्रगुणितैरपिन गुणोऽस्य मनाग्जक्के, दीनवृश्चिमुपेयुषः ॥ १३ ॥ भार्या प्रकिपरा नास, ने माता मन्यते वचः । पापि सरुमा गाई, भ्रातरोऽपि पराम्मुखाः ॥१४॥
175