________________
उपदेश
सप्ततित्र
॥
०॥
सर्वः परिकरोऽप्यस्य, बैरिजावमुपेयिवान् । मुष्कर्मएयुदयं प्राप्से, न हि पावं शरीरिक्षाम् ॥ १५॥ सर्वः परिजनो वक्ति, योग धियते तदा । जायामहे वयं तर्हि, सुखिनः स पोति च ॥१६॥ देवो नवनवा वाघां, विधत्वेऽङ्गास्य पापिनः । पूचकार नृशं सोऽपि, जनश्रुतिकटुस्वरैः ॥१७॥ इतस्तत्प्राक्तनाचीशुजकोपशान्तितः। तस्मिन् ग्रामे तदीयौकापावं केवड्युपाययौ ॥१८॥ स्वाध्यायध्वनिमाकर्ण्य, गाउसहोराष्ट्र (ए) एसाधनामदचित्ते, चिन्तयामास शाखकः ॥ १॥ पृलाम्येतान् यदा गत्वा, तदैते सणावहाम् । काञ्चिविहां प्रयन्ति, यथाऽहं स्यां सुखी धुवम् ॥२०॥ विमृश्यैवं गुरूपान्ते, कश्चित्सोऽथ जग्मिवान् । वार्विनाजो नराः प्रायः, स्युर्देवगुरुसेविनः॥१॥ पप्रल स्वष्ठधीरेवं, स्वामिन् कश्चिन्निशाक्षणे क्षणोति तीक्ष्णशस्वैमोमत्राणं सर्ववमणि ॥१॥ गुरवः प्रोचुरेवं नोः, प्राकृतानां हि कर्मणाम् । वेदयित्वाऽस्ति वै मुक्तिरजुक्तानां पुनर्न हि ॥२३॥ तसेन तपसाऽश्रान्तमग्निनेवातिनिर्जरम् । दंदह्यन्तेऽअसा पुष्टकर्मोद्यत्तृपराशयः॥॥ पूर्व हत्याविधातारोऽनेकेऽपि परिनिर्वताः । ज्ञानक्रियातपाकष्टैरनुष्ठानैरनेकपा ॥१५॥ ततः सविनयं सोऽवक्, जघन्येनाष्टमं बिना । न नोकव्यं मया स्वामिन्नपरं चावधारय ॥२६॥ यदि कश्चित्समागत्य, वक्ता जो जोजनं कुरु । तदा चोदयेऽकृतं नापि, कारित प्रामुक स्वतः॥२७॥ १ याम्भवे हताः सत्त्वातत्त्वार्थविकलात्मना । त्वदा संजिना तेनागाधा बापाऽभवदृचम् ॥ २४ ॥ पक्षियोऽयम्.
176
1600