________________
यदि सो नविष्यामि, प्रजिष्याम्यई तदा । स्थाताऽस्मिन्न हि गाईस्थ्ये, नियमोऽस्त्येष मे तया ॥२॥ साम्प्रतं न हि शक्तोऽस्मि, व्रतादाने च पाखने । इत्थं निश्चयमादृत्य, शाखः स्वगृहमाययौ ॥ २९॥ तस्थुर्दिनत्रयं तत्र, गुरवो जाग्ययोगतः । कियत्यपि गते काखे, तत्तपस्याप्रजावतः ॥ ३० ॥ करुणापूर्णहृद्देवस्तं व्यमुश्वधराककम् । किमेतेनार्दितेन स्यात् , (फलमिति ) फवं चेति विमृश्य सः॥३१॥ ततः स पार्श्वमासाद्य, गुरोदीदामुपाददे । षट्कायरक्षाणे दक्षः, सम्यक्त्वाधिष्ठितात्मका ॥३॥ कृतोदग्रतपाः पापनिर्मूलनसमर्थधी । सिद्धान्तार्थावबोध्या च, क्रियायामुद्यतोऽनवत् ॥ ३३ ॥ अधीत्यैकादशाङ्गी स, गीतार्थोऽजूअरोगिरा । वैयावृत्यं च साधूनां, साधयन्न श्रमं गतः ॥ ३४॥ अनेका लब्धयस्तस्य, संपन्नास्तपसः श्रिया । गुर्वनुज्ञामुरीकृत्यैकाकिमतिमयाऽचरत् ॥ ३५ ॥ इस्तिनापूर्महोद्याने, तस्थौ प्रतिमया स्थिरः । तत्रस्थच्यन्तरेणास्योपसर्गाः प्रवितेनिरे ॥३६॥ मनःशुख्याधिसोढुं स, खनो मन्नः शमोदधौ । पकश्रेणिमारुह्य, केवलज्ञानमासदत् ॥ ३७ ।। महिमानमधो देवाश्चरस्य महाभुतम् । वन्दनार्थी समग्रोऽपि पौरखोकः समेतवान् ॥ ३०॥ केवड्यथो समाचख्यौ, स्वोदन्तं पर्षदः पुरः। दृग्योरोरुकर्माहमचाजनि सुखास्पदम् ॥ ३५॥ श्रहहीकाप्रजावेण, धर्माराधनयोगतः । तत्र धर्मे विधातव्यो, धीरधीभिः समुधमः॥४०॥
॥ इति शासष्यन्तः॥ 177