________________
उपदेश
मसहगता वहिबारत विषादा इत्ययुगीजाजावे नारोत्तात्मेति गाथार्थः ॥
अध सामाग्येन कषायपरिहारोपदेशमाह
५ सप्ततिका. इमे चोति जया कसाया, तया गया चित्चगया विसाया।
पसंतजावं खुलाहिजा चित्तं, तत्तो नवे धम्मपदे थिरतं ॥६॥ व्याख्या-कषः कर्म संसारो या तख आयो खानो येन्यस्ते कषायाः क्रोधादयः । श्मे प्रत्यक्षोपलक्ष्यमाणाः । यदा
यात. अात्मसहगता वहिमातगोखकन्यायेन, दूरीक्रियन्ते तदा गता एव निनेष्टा एव चित्तगता विपादाः पश्चात्ता-1 पादयः विपीदन्ति प्राधिन एनिरिति विषादा इत्य।। कपायानुगतः सत्व:प्रायो विषादजागेव स्यात ।यदा ते त्यक्तास्तदाssrमा समाधिमधिरूढ एव कारणानावे कायोजावः "बीजाजावे नाङ्करोत्पत्तिः" इति न्यायात । ततः कोपायला प्रशान्तला ख निश्चित बन्नेत चिर्स ततः शान्ततापन्ने चित्ते धर्मपथे स्थैर्य खतात्मेति गाथार्थः ॥२६॥
पतपरि (सेचनक) दृष्टाम्तमाहपगाए अमवीर महलयं हथिजूहमावसइ । जाए जाए कलहे जूदाहिवाई विणासेई॥१॥ एगाए हस्थिीर सगन्जयाए विचिंतियं चित्ते । मा मारिखान हा हिवण मह पुत्त नाम ॥२॥
॥जए॥ जहा सरिता पयदोसेएव सपियमेश् पहे। पडावनिया नमिया मायाए अहह जिस ॥३॥ कालपपग्गे जहाहिवई जूहं पयार सा मिखिचे । पुणरवि पाला पामई वियतश्यदिणाण अंतरये ॥४॥ १ बीजाईए विरिवसणेऽवि पसंतु कूडकवडिचं । जे परहुआ सपुतं परिवार कागिणीमाले ॥ ॥
178