SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रास्ते वसम्ताचपुरं पृथिव्यां समादधानं श्रियमा दिक्षाम् । यो सधानिकनामबाखः कान्तारवर्तीव करी कराठः त॥२॥ सार्थेन सार्ध व्रजति स्म झिम्नः स दूरदेशाय कदाऽप्यदम्नः । 'चष्टस्ततः कर्मयशेन मूढः श्रोतोऽम्लस वृक्ष श्वा प्ररूढः॥३॥ जयाजिधानस्य स तापसस्य मापाश्रमं तीव्रतपोरसस्य । संवर्धितस्तेन तनूजवत्स स्वीयाश्रमे गोप्पतिनव वत्सः॥४॥ततोऽस्य जज्ञे जमदग्निनाम प्रतप्यते स्मोग्रतपांसि नाम । जातः प्रसिद्धः सकलेऽपि विश्वे निधेः समुतास वात्र निःस्वे ॥ ५॥ इतश्च वैश्वानरनामधारी सम्यक्त्वशाली मुनित्नक्तिकारी । धन्वन्तरिस्तापसन्नक्तिखीन: सुरश्च मिथ्यात्वपथाध्वनीनः॥६॥श्रात्मीयकात्मीयकशासनस्य धौ पक्षपातेन शुजाशुजस्य । मिथः समालोचयतः प्रधानां कुर्वः परीदा मुनितापसानाम् ॥ ॥ वैश्वानरः प्राह सुसाधुनिष्ठः सर्वेषु योऽस्माकमहो निकृष्टः । सर्वप्रधानोऽथ च युष्मदीयः स्याद्यः स एवात्र परीक्षणीयः॥ ॥ अथास्तिकः पद्मरथो विनीतश्चम्पां प्रबुशी मिथिलापुरीतः । गुर्वन्तिके प्रब्रजनाय। धन्यामेत्युत्तमा हादर्शदेवजन्याम् ॥ ए॥ स सिझपुत्रघ्यरूपवद्भ्यां पृष्त्यमून्यां नणितः समुयाम् । तारुण्यमाजाति। तवातितारं तद्भुत नानाविधजोगजारम् ॥ १०॥ ये जर्जराङ्गा जरसा पुमांसस्त एवं दीक्षाध्वनि तस्थिवांसः । अनौचितीयं त्वयका स्ववुझ्या प्रारज्यते किं बसता समृद्ध्या ॥ ११॥ श्राशोऽवदद्यो नुवि जोगलालसः शिवश्रियः साधनकारि। वासिशः । व्यर्थ नयेद्यौवनमत्र काकिनी क्रीणाति कोश्या स कुकीर्तिदायिनीम् ॥ १५ ॥ यथा न भूमौ पतितः करतुः सो युधे स्यादिव जीर्णवेणुः । तथा जराजर्जरगात्रयष्टिर्न दीक्ष्या कर्मदखं पिनष्टि ॥ १३ ॥ ऊचे सुरस्तेऽङ्गखताऽतिसारा: १.१२ श्रीवासुपूज्यजन्ममि. 292
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy