SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१४९॥ 1 दीक्षा पुनः कर्कशवधारा । तद्युज्यते ते न चरित्रचारः स्यात्कृष्टकृन्मुकरजः प्रहारः ॥ १४ ॥ श्राझेोऽवदा शकुनेः पतत्रं मृदः शरीरस पवं परिवम् । शीर्षे न माला मृमलिकायाः किं वध्यते जोगिमत लिकायाः ॥ १५ ॥ मृया नवायाश्च चपलताया नान्यत्तपस्तः फलमुचितायाः । यास्वादतोऽन्यन्न फलं वरस्य प्रपक्कमाकन्द फलोत्करस्य ॥ १६ ॥ न प्राप्यते मोक्षमुखं प्रचमं शरीरसौख्येन जनरखएकम् । कोदं विनोय अपि रत्लखानेर्न रोहणा फलमस्ति जाने ॥ १७ ॥ ॐ माहामरो नत्र वसविवेकं पूर्व समुत्पादय पुत्रमेकम् । पिएरुप्रदानेन विना सुतस्य गतिर्भवित्री न तवोतमस्य ॥ १८ ॥ * श्राद्धोऽप्यवोचद्यदि नाम जातेः स्वात्स्वर्गसंसर्ग इहाजातैः । स्वर्गस्तदा हस्तगतः शुनीनां स्यानूकरीणां चटकावलीनाम् ||| १७ || निवेद्यते यद्य सहित ऊँगतिः पितृणां सुतदत्त पिएमैः । किं तहिं नान्यत्र कृताम्बुसेकैरन्यद्ववृद्धिः क्रियतेऽविविकैः ॥ २० ॥ पिएकोऽग्निमध्ये किल हूयते यः स एव अस्मत्वमुपैत्यमेयः । प्राप्नोति तृप्तिं दिज एवं पिएके द्विजन्मनो वा पतितं पिचके ॥ २१ ॥ दिएकेन पुत्रप्रहितेन तृप्ताः कथं भवेयुः पितरोऽतिगुप्ताः । सम्बन्धतस्ते च कुतः कुगत्याश्रिता अवेयुः सहिताः सुगत्या ॥ २२ ॥ ये स्युः पुनः संसृतिशर्मा [श्चितीन (म ) जोगा हि विषैर्निरुद्धाः । शिक्षा त्वियं तेषु निरूपणीया न वेत्स्वपार्श्वे परिरक्षणीया ॥ २३ ॥ इत्थं स मायामरवाक्ययुक्या श्रेष्ठी न भिन्नः शिखरीव शक्त्या । वात्या जिरकुब्धमिवाधिराजं तं पश्यतस्तौ स्थिरधर्माजम् ॥ २४ ॥ ततः पुनस्तौ बहुकष्टधाम्नः समीपमासौ जमदग्निनाम्नः । श्रतापनाकष्टकृतादरस्य स्फुरत्तनूत्सर्गधुरन्धरस्य ॥ २५ ॥ सुपर्वमायावशतः कुखायं विधाय नव्यं कपटाच्यु१ चिलीमो मत्स्यविशेषः । २ उत्सर्गरत्यागः । 298 सप्ततिका. 考巴花
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy