SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ पायम् । पक्षियीरूपमकार्युलान्यां तत्कृचकेशेषु समेत्य तान्याम् ॥ २६॥ कदाचिका स्ववधूः खगेन मनुष्यवाण्या प्रमदाश्रितेन । प्रजाम्यवश्यायगिरि प्रियेऽई कार्यात्समेष्यामि पुनः स्वगेहम् ॥१७॥ तदा तयाऽमाणि ततस्वमन्यस्त्रीसक्त एष्यस्यथवा न वन्य । कः प्रत्ययो मदि तावकीनस्तामाह तावधिहगोऽप्यधीनः ॥ २०॥ भ्रूणपिंगोखीधिजपञ्चहत्यापापर्विषुप्ये यदि तूर्णगत्या। यामि नार्धपदरान्तराने त्वदीयपाचे प्रमदेन बाखे ॥ भए । योऽथ तं मोक्तवती मनो नृशं प्रत्येमि कुर्याः शपथं यदीदृशम् । षेर्यदेतस्य गरीयसाहसा खुप्पऽहमज्ञानधरस्य रहसा ॥ ३० ॥ उक्तं शकुन्तेन तदेत्यहं बिये क्रिये न हीदृक्शपथं पुनः प्रिये । श्रुत्वाऽमुनेति प्रतिधेन जूयसा पाएयोधृतं पक्षियुर्ग बलीयसा *॥३१॥ पृष्टं च पापं किमिहार्जितं मया प्रव्रज्यया रे चिरकालमेतया । यत्पश्चपापेभ्य इदं विशिष्यते निवेद्यमेतन पुनशायथेष्यते ॥ ३॥ उक्तं खगाच्यामथ रुष्यसि त्वं मानो महर्षे यदपास्य सत्त्वम् । पुत्रोन्फितः प्रबजितः कुमारस्ततःPil कचं नासि सपापजारः ॥ ३३ ॥ उक्तं स्मृतौ यन्न सुतोकितस्य स्वर्गो गतिश्च प्रजवेनरस्य । गाईस्थ्यधर्म परिपाक्ष्य पूर्व XI | पश्चाऊनः स्वर्गमुपंत्यपूर्वम् ॥३४॥सोकोक्तिरष्यस्ति "तिबुद्ध जाया न जेहि पुत्ता गिहवासि जाया । न रोपिया हस्थिहिजेहि अंवा न सीचिया पीपल जेहि खंबा" ॥ ३५ ॥ श्रुत्वेति सत्त्वाद्धृदयं चचाल कणान्महर्मरुतेवं साखः । तान्यां रतावप्रधि धर्मपूरः प्रोत्कण्ठिते हृद्यलपन्मयूरः ॥ ३६ ॥ स्त्रीयाचनोद्युक्तमनास्ततः परं स तापसोऽगान्मृगकोटकं पुरम् । थन्युस्थितो राह जितशत्रुनामकस्तत्रावदत्तं विहितप्रणामकः ॥ ३७ ॥ शषे त्वदीयागमने निदान किमत्र सोऽवाह वचः प्रधानम् । खावश्यसंपूरितकन्यकानां त्वमाकरोसि क्षितिपोस्वशानाम् ॥ ३०॥ एका कनी देहि सम प्रवीण राज्ञापि 299
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy