________________
११५०॥
तदेव शापः पूष्णेन नचा निर्गद्वता गजमताब बङ्गम् । क्रिमित
KIशापास्प्रवखारीणाम। पोर्क जयान-भातं कनीनां ममास्ति तत्पश्य कखावतीनाम्॥३ए। स्वामीहते या तव सातासवानका.
नारी निशम्य सोडवीति कखाविचारी प्रत्येकतः प्रार्थयति स्म गत्वा खलाटपट्टेऽञ्जखिमाश घत्वा ॥१॥नारी न मोहनवनिरिटा कता विधात्रेकुलतेव मिष्टा । वयःस्थवद्या प्रवयास्तपस्वी कामातुरः कामयते मनस्वी ॥४१॥ तानिस्तु। तं वीक्ष्य तदा पिशाचाकारं जराजीर्णतर्नु स्वधाचा । प्रोक्तं स्फुरदूपरमान्वितानिर्विधाय निष्-यतविधिं समाभिः ॥४॥ विरूपरूपेण जुगुप्सनीयः सर्वस्य दृष्याऽप्यविखोकनीयः । स्त्रीलोलुपस्त्वं शिरसिस्थितन्यः किं लकसै नो पखितेय एज्यः
३ ॥ रुषाऽमुनाऽदायि तदैव शापः पूष्णेव शुक्रमजवेन तापः । कन्यासमूहः समकारि कुजः ख्यातः स देशोऽस्त्यपि कन्यकुजः ॥४४॥ नथो विखहास्यवता कनिष्ठा मिगता राजसुता च दृष्टा । इतस्ततो बाध्यवशामन्ती धारऽमुना रेणुजरे रमन्ती ॥ ४५ प्रोकं तदैतेन च मातुलिङ्गं तस्यै प्रदश्यकमतीव चङ्गम् । किमिलसीदं सहसा स्वहस्तः पसारित|स्तत्र तया प्रशस्तः ॥ ४६॥ दत्त्वा फलं तां स निनाय जायां कट्यां समुत्पाव्य मुनिर्निजायाम । पित्रा स्वपुत्र्यः प्रहिता। बुधत्वासस्मिन् वहिर्गति शिक्षायित्वा ॥ ४ ॥ कुना जान्ति स्म तदग्रतस्ता यत्साखिकास्तेऽय वयं समस्ताः । मुक्त्वे-14 देशीनस्तव नैव युक्तं गन्तुं मुने सोऽप्यशृणोत्तमुक्तम् ॥ ४० ॥ निर्माय ताः सनातनूरवामः सोऽपिस्वकीयाश्रममाजगाम ।
1 ॥१५ ॥ तत्राश्रमे यौवनमाप वाखा सा रेणुकाख्या शशिदीमत्वाला ।। ४ए । विवाह्य तस्यै समये सवित्तं गोनां (गवां) सहस्र जन- केन दचम् । हर्षादृतुस्नानवतीयमुक्का जो कदापीत्यनुरागयुक्ता ॥ ५० ॥ ब्रूहि प्रिये ब्रह्मचरुं त्वदर्य प्रसाधयाम्यकमहं। समर्थम् । समस्तजूदेवशिरोमणीका स्थाचे यकस्तनयोऽग्रणीकः ॥ १॥ एवं कुरुष्वेति तयोक्तमस्य स्वसा परं मेऽस्ति
300