________________
गृहे यदस्य । अनन्तवीर्यस्य नरेश्वरस्य श्रीहस्तिनागाख्यपुरस्थितस्य ॥ ५॥ त्राङ्गजोत्पत्तिकृतेऽत्र तस्याः क्षात्रं चर्स साधय चापरस्याः । चरुषयं तेन कृतं तक्त्या विचिंतितं रेणुकयेति युक्त्या ॥ ५३ ॥ जाताऽपि राशः सदने सुताऽहं मृगीव वन्यामल विवादम् । ना सासुतो भरपथसक इत्यतया क्षत्रचरुः स नुकः॥ ५५ ॥ स प्रेषितो विप्रचार्जगिन्यास्तया नसोगन्ध इवाम्बुजिन्या । रामोऽङ्गजन्माऽजनि तापसीतः स कार्तवीर्यश्च महीडूजनीनः ॥ ५५ ॥ कान्तारचारी शिखरीव जामदग्योऽवरीवृध्यत एष रामः। तत्राययौ कोऽपि वने नजोगः सजीकृतो रेणुकया सरोगः ॥ ५६ ।। कुछार विद्याऽथ तदङ्गजस्य प्रादायि रामस्य तु तेन तस्य । रामेण विद्या शरकगण प्रसाधिता सिद्धिमिता क्षणेन ॥७॥ कर्तु स्वसुः स्वं मिलनं कदापि प्राप्ता पुरं सा ननु रेणुकाऽपि । अनन्तवीर्येण समं नृपेण त्रपोन्किता तत्र रता क्रमेण
५८ ॥ वाताहताश्वत्थदलोपमा वा निरीक्ष्यते स्त्री चपखस्वजावा । ईदृश्यनाचारविधौ यदा स्याशाजोद्यतस्तर्हि पर न हास्याः ॥ एए॥ शच्यां तु सत्यामपि रूपवल्या पुरन्दरः सेवितवानहयाम् । सति प्रदीप्त हृदये स्मराग्नाविष्टाँशुले वेत्ति न रागनाग ना ॥ ६॥ एवं चिराय प्रतिचर्य चौर्य तयोर्षयोः संदधतोः स्वशीयम् । जझे सुतः साऽपि च जातखना न स्वाश्रमं याति कुकर्मसका ॥ ६ ॥ तत्राथ गत्वा जमदग्निरेता समानयामास सुतोपवेताम् । रामेण सा विश्रुतजुश्चरित्रा स्वपशुना तत्र हता सपुत्रा ॥ ६ ॥ श्रुतं नगिन्याऽपि हता कृतक्रुधा रामेण माता किल रेणुकानिधा । अनन्तवीयस्य | नरशितुस्तया विज्ञापितं तच्चरितं तदा स्त्रिया ॥ ६३ ॥ गत्वा ततस्तेन तदाश्रमस्य व्यधायि जङ्गः मनुनाऽखिलस्य । १ नासिकाया गन्धः.२ नृपमार्यातः. ३ इता गता. १ शुभाशुभे.
303
उप.११