________________
।
छपदेश
॥ १५१ ॥
धेनूगृहीत्वैति पुराय यावकामोऽप्यदो वृत्तमवुद्ध तावत् ॥ ६४ ॥ स घावितः केदक एष भूपतेरनन्तवीर्यस्य सधेनुसंहतैः । पिता कृशानुकी लाकुल निर्यदना ॥ ६५ ॥ पट्टेऽस्य राजाऽञ्जनि कार्त्तवीर्यः सुतः स ताराप्रमुखा जनीयः । धत्ते घनास्तस्य जगाम कालः कियानपि स्वष्टसुखैर्विशाः ॥ ६६ ॥ अधामुना मकनकस्य हन्ता रामोऽयमस्तीति कृता कुचिन्ता । जघान गत्वा जमदग्निमेनं रामोऽप्यनुं मारितवांस्तदेनम् || ६७ || जग्राह राज्यं स्वयमस्य रामस्ताराऽथ देव्याश्रममाजगाम । श्रपन्नसत्त्वा खलु तापसानां जीत्या प्रएंट्रा धृतसाहसानाम् ॥ ६० ॥ सा तापसैस्तत्र दयासमुत्रैविज्ञाततत्त्वैः सरलैः समत्रैः । संरक्षिता स्वाश्रममध्यलीना स्वगर्भपोषं तनुते कुलीना ॥ ६ए ॥ क्रमेण पुत्रं सुषुवेऽतिचङ्गं पपात चोय सहसा तदङ्गम् । दंदश्यते स्मैप रदैर्धरित्री मतः सुजूमं तमधात्सवित्री ॥ ७० ॥ स तत्र कामोपम एधमानः संतिष्ठते तापसगोप्यमानः । श्रथैक्षत क्षत्रियमेष यत्र रामस्य पर्शुर्श्वसति स्म तत्र ॥ ११ ॥ श्रस्यान्यदा प्रज्वलितः कुठारस्तदाश्रमासनगतस्य सारः । अयं मुनीन् पृछति तत्र का का क्षत्रियो जो जवतां विचाले ॥ ७२ ॥ तैरुक्तमस्मै वयमेव पूताः स्मः क्षत्रियोदामकुलप्रभू ( सू ) ताः । श्रत्रियाऽकार्यथ सप्तवारं रामेषु नः प्राप्य सुराज्य नारम् ॥ ७३ ॥ स्थाले क्षत्रियवक्रदाढा एकत्र संस्थापितवान् स गाढाः । इतोऽस्ति विद्याधरमेघनादः प्रोद्दामविद्यानखखन्धमादः ॥ ७४ ॥ नैमित्तिकेनोतममुष्य पद्मश्रियः सुतायास्तव जाग्यसा । चकी सुनूमाजिध एव जावी बलानिरामो रमणः प्रजावी ॥ ७५ ॥ ततः प्रनृत्येष सुजूमसेवासमुद्यतोऽनूषतौ दिने वा । विद्यानृता खमितविभजाख१ इनं नृप २ रात्री.
302
घतिका.
।। १५१ ।।