________________
-
--
-
-
स्तत्रैधतान्यस्तकषः स पाठः॥ १६ ॥रामोऽप्यपृश्वत्स्वमृतेनिमित्तं नैमित्तिकारसोऽपि तदाऽवदत्तम् । यो जोदयतेऽमूपरमाननूता दंष्ट्रास्त्वदीयासनगः प्रजूताः ॥ १७ ॥ ततो जयं जावितवेति मत्वा तज्ज्ञानचिझं हृदये विधृत्य । सिंहासनं| स्थापितवान् स सत्रागारान्तरे स्थानतरेण सत्रा ॥ ७० ॥ ये स्युर्मनुष्या अतिदीनपुःस्था रोगातुरा निष्पतयः पथस्थाः। सत्रालये तत्र च तेऽशनाय क्षणात्समायान्ति मुदं निधाय ॥ ए॥ तेनोकमारक्षकमानवाना पीते स्थिति योऽत्र सजेत्प्रधानाम् । स मारणीयः सहसा जवशिः खड्गप्रहारैर्वहुशौर्यवद्भिः ॥ ७० ॥ श्रथो सुजूमेन कदाचिदम्वा पृष्टा सुशिक्षाविधिनिविलम्बा । एतघ्नस्थाय्युमुपप्रमाणः किमस्ति खोकोऽयमाप्रमाणः ॥ १॥ तदा तयोकः सकलोऽप्युदन्तो वना समं रामकृतोयमन्तोश्रीहस्तिनापूर्वरतोऽत्र नंष्वा समागताऽहं स्वमृति हि दृष्ट्वा ॥ २॥ प्रवनवृत्त्या स्थितया त्वमत्र मया प्रसूतो गहनेषु पुत्रः। सुगुप्तवृत्त्यैव हि तिष्ठ तस्वं मा रामपशेलजसेऽतिथित्वंम् ॥३॥ श्रुत्वेत्युदन्तं हृदि रुष्यमाणस्तैस्वापसेरप्यतिवार्यमाणः । ततो विनिर्गत्य ययावहयुः स हस्तिनापूःप्रवरे शुलंयुः ॥४॥श्राहारवाच हृदये च घृत्वा सत्राखयान्तः स्थितवान् स गत्वा । न यावदामोत्यशनं विषधस्तत्रासने तावदसौ निपमः ॥५॥ मुक्त्वा तदाक्रदरवं प्रणेशे कुव्यन्तरी तस्य पदप्रवेशे । जोक्तुं प्रवृत्तः परमानरूपा दंष्ट्राः स ता मिष्टसितासरूपाः ॥ ६॥ अत्रान्तरे |
तीदातरैः कृपापरयोमयमुझरमिनबाणैः। तं मारयन्ति म दृढप्रहारैरारक्षकाः कुन्तकुवारवारैः ॥ ८॥ विद्याता सतन तदा समग्रा विधाबलानिर्दलितास्त जनाः । सपेयिवाँस्तत्र तदा स्वयं स ज्ञात्वेति रामः सरसीव हंसः ॥ ७० ॥ रथा१ चौपमान.२ गर्बवान्. ३ शुमः.
303