SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उप- ॥१५ ॥ वसरवादि विभुक्तदैन्यं सार्थ गृहीत्वा चतुरङ्गसैन्यम् । सेव्यः समुद्घाटितखड्गखौः संनयः सुनटः सुदः ॥ ए सप्ततित्र. योद्धं प्रवृत्तः स्वयमेव रामः शराशरि भूविनिविष्टनामः। विद्यानृता तेन समं स दृष्टः काकोदरो वा नकुखन पुष्टः। ए रसोत्कटं पायसमेष नुक्त्वा तावत्सुजूमोऽपि जयं हि मुक्त्वा । समुत्थितस्तृष्टिमितश्च योघान् ददर्श युशन कृताध्वरोधान् ॥ १ ॥ निनादय रामोऽपि पलायमानं स्वकीयसैन्यं शरकतानम् । पशु समुत्पाटितवान् कराखं ज्वालाजटाखं स्वकरेण काखम् ॥ ए॥ गनस्तिमालीव गुरुपतापस्तदोपशान्ति सुतरामवाप । रामस्य पशुः स कुमारदृष्ट्या उधूप्यदावाग्निरिवान्दवृश्या ॥३॥ कुमारेणोक्तमन्योक्त्याअन्युनत गर्जितमर्जितं यधिधुनतोद्योतकृतोर्जितं यत् । दृष्टोऽधुना तेऽम्बुद हे तदन्तः षट् पश्च यत्सन्ति कणाः श्रवन्तः॥ ए॥ शुकिं विधायाथ स पायसस्य स्थावं यदोत्पाटयति स्म शस्यः। श्रकारि पावस्थितदेवतानिश्चक्रं तदा तनुपरञ्जितानिः । ए५ ॥ स निर्यऽद्दामकृशानुकीलं धारालमेतत्परिपूज्य नीखम् । चिक्षेप तस्यानिमुखं प्रयस्य स्वसन्मुखं धावनतत्परस्य ॥ ६॥ विशाखताप्तीफलवत्तदा तद्भभौ च रामस्य शिरः पपात । चक्रस्य घातादत्र पुष्पवृष्टिर्मुकाऽन्तरिक्षादमरैः सतुष्टिः॥ ॥ मरुत्पथे उन्मुनिदिन्यनादं प्रकाश्य संपाय पुनः प्रसादम् । उद्घोषयित्वाऽनिमि- ॥ पैयव त्यसौ जयत्वष्टमचक्रवतीं ॥१॥ पट्खएकजनारतनामधेयं प्रसाधितं ह्यन्यनृपैरजेयम् । प्राप्ताऽमुना चक्रिपद१ मामः क्रोधः. २ सर्पः. 304 ॥१५॥
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy