________________
व्यवार्या लक्ष्मीवता रूपवतीव जायो । एकाशिउत्तमनरेन्छसहनशालीस प्राममतिकोटिपदातिमाखी । खावएयश्चतुरधिष्ठितषष्टिनारीरङ्गात्सहस्रपरिशोजितपार्धधारी ॥१८॥ रचतुर्दशमितैर्नवनिर्निधानयुको निषेवितपदःप्रवरैः प्रधानैः । पासप्ततिस्फुटपुरोरुसहस्रशास्ता जके स येन निखिसा विषतोऽप्यपास्ताः ॥ १०१ ॥ चश्वचषश्चतुरशीतिगजाश्वसहमोद्यध्यप्रथितराज्यपवरलक्षः। अंसस्थपोमशसहस्रसुयरुपूज्यः झामएकतप्रबितनामविराज्यद्यः॥१०॥ त्रिः सप्तकृत्वः किस रत्लगर्जा संशोधयित्वा गतवेदगर्जा । विनिर्मिता रामकृताहिरोषादेठेन ही चक्रताऽप्ययोधात् ॥१०॥ इत्वंयोरत्र सुजूमरामयोः सगीनयोरप्यधिकाजिमानयोः। कषायतोजातवती गरीयसी निखेहता कर्मगतिर्बडीयसी १०४॥
॥इति श्रीसुजूमचक्रवर्तिप्रबन्धः ।। अथ निमाधिकारनिदर्शनम्तेथे कालेणं तेणं समएणं इथेव मणुअजाइ महीए विजयपुरं नयरमासि । तत्थ कयादो मुणंद नाम सुस्सावर्ड महहिट वस । तस्स महुरारावसारिया धन्ना नाम जारिया । तेसिं अश्सयजससुरहिवासपुंगरी पुमरीत त्ति विस्सु सुङ, श्रासि। तस्संग अव चंग, मई श्र सबसत्येसु संपत्तपरिस्समा अप्पेण विकाखेए तण नियवसमाणीया महिवान व सयखाकखाई। बर्ड परं मन अप्पमेव अप्रेयवमि चिसम्मि संतुस्संतो अन्नया कस्स वि साहुस्स पासमागम्म सो पुचिच-न। माढतो-"अस्थि कत्थ वि पुषो सत्ये कखाएं महंतो वित्यरो" त तणुधवियं-"बुवालसंगीए पुवेसु वश्व वित्यारो, जस्स न केमावि पारो पाविलाई। तेणुसं-"पुषाथि अपुपाहि जाति सुति ताधि कियप्पमाथाषि" ।
305
४