________________
उपदेश
#? Call
पाविध्यशे ओ सुमति सर्य रानेहि ॥ भरे को तुममेत्थ केरियो दसिसु साहुवग्गं जो । जाउंसि सहसजी हो । व संपयं धि तवविधो ॥ १३ ॥ ते सोयवक्रिया जो अन्नवाल तनुं समुन्नखिचे । तो धारक सिधिवशे तं सोयं केरिसं फहसु ॥ १४ ॥ धिकाइला पलवियं पुराणवकं सुसेस अविय । बयणतणेणं किं तसि गलितुरंगु व ॥ १५ ॥ तद्यथा - "एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया मृदः शुद्ध मनीषिचिः ॥ १६ ॥ एतबीचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां यतीनां च चतुर्गुणम् ॥ १७ ॥” तो वासवेष ववियं दंत इ तुमसि एयरकेण । तुप्राणदंसणे चिय एवं सवदंसियं जम्हा ॥ १७ ॥
सर्वगतो मधुसूदनः । यथा चोक्तम्
"हं च पृथिवी पार्थ वाय्वनिर्जलमप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् ॥ १७ ॥ यो मां सर्वगतं ज्ञात्वा इनिष्यति कदाचन । तस्याहं न प्रणस्यामि स व मे न प्रणस्यति ॥ २० ॥”
ततो भवतां पृथ्वी वासुदेवः, जखं च वासुदेवः, शौचं च तान्यामेत्र क्रियते, ततो देवेनाधोघारधावनमसंगतमेव । जं जयसि मुद्धा साडुणो तत्थ
" तिमात्रप्रमाणां तु भूमिं कर्षति यो द्विजः । इह जन्मनि शुधत्वं मृतश्च नरकं व्रजेत् ॥ २१ ॥” ता जुतं दल दाचिंता सयं परिगा के तुझे तारे कोड किं मुहा जीहाए दर्ज खुसि, अवसर दिधिपहा, एस पुण को सिर्ज अम्द बालवयंसो
384
सप्ततिका.
॥ १०२ ॥