________________
क्ष्यते । वास्ते सुरसरित्पूर्व तृष्णा तदपि नूयसी ।। ३३ ।। इत्युक्त मन्त्रिणा जूपः प्रहस्योचे पुरोधसम् । कीरगुत्तरमेतेन दुददे निर्मखमेधसा ॥ ३४॥ विलक्षास्यस्ततः सोऽस्थादस्थानकृतनर्मणा । कर्मणाऽवर्णवादस्य खिप्तः पापैकतानधीः ॥ ३५॥ वर्णवादेन साधूनामईतां चापि धीसखः । सौख्यस्यैकनिधि ऽमुत्र चापि परत्र सः ॥ ३६ ।।
अथ वर्णवादोपरि दृष्टान्तःपामक्षिपुत्तम्मि पुरे निवस कोसिवग वानि श्रासि । श्राज़म्म दरिदोसो दोसो वहछेय मिचस्स ॥ १॥ तत्थेव वासहैवरको इमो सुस्सावळ वस दरको । बाखवयंसो सो कोसियस्स साहूसु जत्तिर ॥॥ कोसियगो पुण धिजश्नत्तल
तत्य सोममो नाम । अस्थि दिढ जाश्मचम्मत्तमणो समणरोसिलो ॥ २ ॥ तप्यामिवेसिड कोसिन य ते दोविएगगोहिया । कारिधीए वही किं पुण निंबहुमे चमिया ॥४॥ शाह अनया नयाज जो जो कहिंवि अववियो । कोसियपुर विप्पो साहूणमयममुक्षवश्॥ ५॥ निसुण नदु पमिसेदश तुसिणी चिईय कोसियगो। अंधारयम्मि गुलियापकस्स
नणु मुगुणिया सोहा ॥६॥ इत्यंतरम्मि तत्व श्रागडे वासबो सुवासिलो । श्राजासिन य सो सोममेण सुहिन तुम जाजद्द ॥ ७॥ तो वासवेण जणियं अवह किं नो कुपतया तुम्हे । किं हरिसिया व दीसह अतक्किएपऽक बाजेण ॥७॥
तो तेणुतुं नो किं पि तारिसं वासवेण संवत्तं । न तहानूयं जूयाण साहुनिंदाइ अवरं जो।। ए परितोसहेतुनूयं तुम्हारिसाण एत्य अए । तो कोसिद्ध पर्यप अहो मए किमिह अवरई ॥१०॥ उझवइ चासवो अह निवारिवं तरसि जर न वामवयं । तो रमिता अन्नत्य जासि न कहं तुम मित्त ॥११॥एया विप्पार्ड सुसाहुनिंदा अलप्पदप्पाउं । तुममसि
383