________________
कोऽप्यखिखं स्वनित्रं, प्रस्थेन सर्षपकृतेन करोति मिश्रम् ॥ २ ॥ शूर्पं विधाय जरती स्वकरेऽथ काऽपि प्रस्थं पुनः सृजति सर्षपजं कदापि । धान्यात्सतः पृथगिमं किस पूर्वरीत्या, नो हारितं पुनरुपैति नृजन्म नीत्या ॥ ३ ॥
॥ इति धान्यदृष्टान्तः ॥
अष्टोत्तरस्तम्नसहस्रयुक्ता, कस्यापि नूपस्य साऽस्ति युक्ता । तत्राष्टसंयुक्त शतं समानां स्तम्नाः पुनर्विद्धति कोणकानाम् ॥ १ ॥ तत्रानिशं तिष्ठति मेदिनी पस्तकाज्यकाङ्क्ष्यस्ति सुतः प्रतीषः । दध्यौ स वृद्धं जनकं निहत्यादास्यामि राज्य सहसा जगत्याः ॥ २ ॥ आलोचनं ज्ञातमिदं तदीयं केनाप्यमात्येन न शोजनीयम् । तेनापि गत्वा हितिपस्य शिष्टं, ध्यातं नृपेणापि तदा हृदिष्टम् || ३ || खोजमस्तमनोऽन्तराणां, नैवास्त्यकर्तव्यमहो नराणाम् । किञ्चित्क्वचिनिर्दयताघराहां, परोपघातप्रथितादराणाम् ॥ ४ ॥ कुर्याद्यतो नो कुलजात्यपेक्षां हृत्प्रेम नो नापि कुकीर्त्यवेशाम् । सुम्धः करोत्येव बखादकार्य, हत्याघ्यस्यं स्वजनं तथार्यम् ॥ ५ ॥ स्मृत्वेति राज्ञा कथितं सुताय, इन्ता न नो राज्यमिदं हृदा यः । द्यूतं स पित्रा विरचय्य जेता, यदा तदा राज्यमिहोपनेता ॥ ६ ॥ जयस्य रीतिं शृणु जोः क्रमागतां, दायस्तवैको गढ़वो ममासताम् । यदैककं पुत्र जयस्यहो त्वकं पृथक् पृथक् स्तम्नसहस्रको एकम् ॥ ७ ॥ एकेन चैव स्वकदायकेन ह्यष्टोत्तरं वारशतं कृतेन । राज्यं तदा जावि तवादितेयादेतद्भवेनो नृजनिः सुलेया ॥ ० ॥
॥ इति द्यूतदृष्टान्तः ॥
एको शिकू कावराहः, समराशिं परिरक्षमाणः । कोटीध्वजं तत्र निजार्थजन्ये, बनन्ति गेहे वणिजस्तदन्ये
419