SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ उपदेश-M॥ १ ॥ बनाति नो स स्वगृहेऽथ तस्मिन् , वृद्ध गते कापि पुरे परस्मिन् । विक्रीणिताम्यन्यपदोनवेन्यः, पुर्वस्न्यस्य सप्ततिप्र. तदा जनेन्यः॥॥कोटिध्वजोऽस्माभिरपि प्रबध्यते, तदा कुशोजा खगृहानिषिध्यते । कृत्वेत्यथैते वणिजोगुरागत, ॥ २१॥ विना स्वस्वपदे यथागतम् ॥ ३ ॥ समाययौ स स्थविरोपि मण्यावखीमणाशं श्रुतवानपुण्यात् । कृत्वेति मनन-11 खताऽपणीया, निर्वासितास्तेन सुताः स्वकीयाः ॥४॥ पुत्राः सृजन्ति स्म परित्रमन्ते, सर्वत्र रमानि तु नो खन्नन्त ।। साऽप्याप्यते रसखता सुरेन्या, पुंजन्म यातं न बजेन्महेन्यः ॥ ५॥ ॥इति रसदृष्टान्तः।। स्वमे पुरा कार्पटिकेन केनचिनुस्तं हि दृष्टं शशिमएमवं क्वचित् । ऊघे स्वकानां सहचारिणां पुरस्तदा परेषां स जयसन्मुदाङ्करः॥१॥ तैर्निर्विचारैः कथितं कत्तरं, त्वं छप्स्यसे मएमकमेकमुत्तरम् । वन्धो गृहस्थादनिकोत्सवेऽमुना, वचित्सखएमः स कुबुद्धिकेतुना ॥१॥ स्वप्नं तमेवैदत मूलदेवस्तत्रैव तस्यां निशि चारुहेवः । सुबुद्धिमाश्चिन्तितवानमायी, स्वप्नो न मे मएकमात्रदायी॥३॥ व्याख्या विशेषादिव नूनमेताहग्जातमेतस्य फलं सुचेताः । दध्यौ स कस्यापि पुरोऽस्मि वका, स्वनं निजं स्वमविदोऽरिपका ॥ ॥ प्रसूनताम्बूलफलैः सपर्यामाधाय युक्तः शुजबुद्धितर्या । सात्वा* ततः श्वेतपटं वसानः, प्रोचे पुरः स्वमविदोऽपमानः ॥५॥ तदनतः स्वमविदाह सप्तमे, सामाज्यलाजोऽस्ति तवाहिर निःसमे । पुरेऽथ तस्मिपतिविपन्नः, सुतोकितः सारवलप्रपन्नः ॥ ६॥ निपंपिछत्रतुरङ्गचामरादिपञ्चदिव्यानि नरा १ निषः कलश.. 420
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy