________________
-%
सप्ततिका.
D DUBA
उपदेश-शययुस्तथा तया, क्यं दधीनीव घटान्तर मया ॥ १७१ सन्नावनाजावितहसमस्कृति, स्मरन् प्रकुर्वनिजपापधिकृतिम् ।
प्राप्तः समाधि समजायताशु, ध्यानस्थितः प्रीतिपरः परासुः ॥ १५॥ उत्पन्न सद्दामवपुर्मकः , स्वर्गे सुपर्वोज्वल. कीर्तिवर्धकः । सुबन्घुमन्त्र्यप्य तस्य मृत्युना, नन्दं प्रपन्नोऽग इवोत्तमतुना ॥ १७३ ॥ नरेश्वराच्यार्थितखोकविश्रुतत्रिदशिमगह स जगाम वेगतः । प्रविष्ट वासोकसि चैकमुन्नट, दृढ कपाट स्फुटताखकोत्कटम् ।। १७४ ॥ अस्तीह चाणाक्य-| रमोत्करस्थितियात्वत्ययःपरीकृसाररक्षतिः निकाय पहासतदन्तशक्षगान् , जिनाय वासान् धृतगन्धसौरजान्॥१७॥ ददर्श न लिखितं च तत्फलं, बुबोध वासस्य गुणं ततः कलम् । जिघ्रापितो वासमनेन सेवकस्तत्प्रत्ययप्राप्तिकृते तदैककः॥ १७६॥ समीरितः सहिषयस्य सबने, स श्राजदेवस्य ययो निकेतने । सर्वेषु शेपेष्वपि शस्तवस्तुए, प्राप्तोऽमुना प्रत्यय कयुकिषु ॥ १७ ॥ हा हा मृतेनापि च मारितोऽस्म्यई, तेनेति दुःखार्दितहतस्पृहम् । तस्थौ बराकः स यतीव सर्वदा, स्वजीवितायोजितजोगसम्पदा ॥ १७० ।।
॥ इति समूखश्चाणाक्यदृष्टान्तः॥ . गोधूमशाखियवकोऽवकङ्गमापा, ब्रीहिः कुसत्यतुवरीतिक्षराजमापाः । वक्षः शणत्रिपुटकेकुमसूरमुजा, राखातसी च-15 पाकचीनकराजमुजाः॥१॥धान्यं चतुःसहितविंशतिन्जेदनाजि, स्याद्यावदत्र जरतान्तरितं विराजि । कृत्वैकतस्तदपि|
करनAKXXXCAKACES
॥श्शा
१नन्दराबमानन्दमिति या पदच्छेदः, वृक्षपक्षे आनन्द प्रफुल्लत्वम्. २ क्रियाविशेषणम् .
418