SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ यंकर, पैशून्यमेतजुरुकुखमन्दिरम् । मालस्थलारोपितसकरण, सुबन्धुनांचे नृपतिः परेण ॥ १६ ॥ करोमि भक्ति |जवतामनुज्ञया, चाणाक्यनानः स्वहितैकलिप्सया । दत्त्वा ह्यनुज्ञामगमत् क्षितीश्वरः, दुजः सुबन्धुः कलुषीव धीवरः ॥ १६ ॥ घूपं प्रदह्याक्षिपदन्तरङ्गारकं करीषस्य कुबुद्धिसङ्गात् । नृपादिखोके प्रगते सखेदे, देहे करीषाग्निरमुं प्रपेदे|* ॥ १६॥ विशुखेश्यो गिरिनिष्पकम्पः, सध्यानतो नैव मनाक् चकम्प । वं निर्मिमीते स्म च पापगहणं, पुण्यानुमोदं प्रविनष्टदर्पणम् ॥ १६३ ॥ दध्यौ ज्वलन् सन् प्रसरत्करीषजऋराग्निनाङ्गापधनेषु नीरजः । धन्यास्तके ये विखसन्ति निर्वतो, यत्कर्मबन्धस्य न कारणं दितौ ॥ १६४ ॥ अस्मादशः पापकृतो पुराशयाः, स्वकीयदेहस्य महासुखाशया । बारम्नजाजोऽमुमतामुपवं, विधाय जीवन्ति मुधैव ये धुवम् ॥ १६५ ॥ मनस्यधन्यस्य जिनेन्शासनप्रवतनं जोगखतापिपासिनः। ममेदृशः कर्ममलीमसस्य, प्रौढाखजावाजमजूझमस्य ॥ १६६ ।। ज्ञातोत्तमाचनब्रजस्य, स्वामोहशड्याकुलितान्तरस्य । इहाजवन्मे परलोकःखदं, कीविरुई चरितं इहोन्मदम् ॥ १६७ ॥ दध्यौ मुबन्धाविति यः। प्रवर्तन, चक्रेऽपशुध्ध्य मम पुण्यखएमनम् । कृत्वा निजं तस्य न चेत्क्षमामहं, कुर्या न मत् कोऽप्यधमस्तदान्वहम् ।।१६।। प्रेत्येह ये केऽपि हि जन्तुसञ्चया, सुखीकृता जन्मनि सुधिया मया । मन्तु मह्यं जगतीह ते क्षमाम्यप्येष्वहं चेतसि | |संवहन माः॥ १६ए। पोपाधिकृत्यावखिरर्दकन, स्वराज्यकार्येषु मयोत्सकेन । या मीलिता पापविशारदेन, त्यक्ता त्रिधा साऽप्यधुना एन ॥ १७०॥ यथा यथा करकरीपवहिना, दंदह्यते स्मैप तनौ महामनाः । स्थाणि कमाणि १ मनावमवेषु. २ पापापिकृतयः पापोपकरणानि तेषां मावलिः. 417
SR No.090458
Book TitleUpdeshsaptatika
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages498
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy