________________
उपदेश..
॥१न्ना
सम् ॥ १४८ ॥ वासस्वरूपस्य निरूपणे पटुः, प्रक्षिप्य वासान्तरवाट धीर्वदुः । तदुर्जपत्रं तु समुद्रमापितं, मञ्जूषया मध्यगतं व्यधाच्च तम् ॥ १४९ ॥ पेटाऽपि सा तेन हि कीखिकानिर्वादं जटित्वा त्वयसो घनाजिः । सधारयन्त्रेण नियन्य गजगारान्तरेऽमोचि सुगन्धगर्त्ता ॥ १५० ॥ घारे प्रदत्तः सुदृढः कपाटस्तत्कोटिमूल्यो रचितो वराटः । बन्धुनिजान् जामित्वान्नियोज्य, श्रीजैनधर्मे वसु मुक्तज्जोज्यः ॥ १५१ ॥ त्रिदएड्यरण्येऽस्ति स गोकुखास्पदे, गत्वेङ्गिनी मृत्युकृदग्यसंपदे । पुनस्तं परमार्थमेतया, ध्यात्वा नृपोऽवाच्यदितं कृतं त्वया ॥ १५२ ॥ पित्रा कृतस्ते यदसौ सगौरवस्त्वया कथं केसरि कौरवः । श्रवापितो जूरितरं पराजवं, मन्मातृहन्तेत्यवदत्स लाघवम् ॥ १५३ ॥ धात्र्याद माता यदि मारिता नो, स्यामुना धीरिमरक्षसानोः । तदाऽभविष्यत्तव संभवः कुतः, साम्बा स्वयं ते विषजोज्यसङ्गतः ॥ १५४ ॥ पुरः पितुस्ते मृतिमा जाविता, विषेण तस्याः कयमेक्ष्य धावता । विदारयित्वोदरमाश्वनेन जो, निष्कासितस्त्वं धृतजीवितः प्रजो ॥ १५५ ॥ तस्याप्युदराद्वदिर्यकः संखग्न श्रासीद्विषबिन्दुरुनकः । शीर्षे मषीवर्णमयो निगद्यसे, स्वं बिन्दुसारस्तदिदारितैर्वसे ॥ १६ ॥ राजेतदाकर्ण्य विषयहरसान्यया विजुत्याऽथ समाश्रितोऽसा । चाणाक्यपार्श्वे गतवान्निरीक्षितः, स्थितोऽपसङ्गः करीषमध्यतः ॥ १२ ॥ पुनः पुनः क्षामित आदरेण, व्रीकामवाशेन नरेश्वरेण । चक्के समागड व राज्य चिन्तनं विधेहि सर्वे स उवाच धनम् ॥ १५० ॥ श्रहं गृहीतानशनश्च सङ्गत्यतः शुजध्यानचाप्रिघरान्तरङ्गः । सुबन्धुश्चेष्टितमाद नो परं ज्ञात्वाऽप्यसौ नूपपुरस्तदोरम् ॥ १५५ ॥ स्मृत्वा विपाके कटु
१ वराटकः. २ अरब एन तरवस्त्रासिरिनासिः वस्मामाणम्. 416
सप्ततिका.
| ॥ २०० ॥