________________
414
न जातु जातवान् , काखेन चन्नोऽपि मृति स यातवान् ॥ १३७ ।। तदा नृपः सोऽजनि बिन्सारः, प्रोखिन्ननन्देश्वरमन्युदारः। सुबन्धुनामा बलमाकलव्य, प्रादेकदैकान्त इन प्रसध ॥ १३८ ॥ प्रसादपात्रं न कदापि यद्यप्यहं तव मापगिराऽप्यगद्यः न किञ्चिचितं वच्मि तथापि तुभ्यं, प्रियङ्करं कर्णयुगस्य सभ्यम् ॥ १३ए। त्रिदरिझना त्वङननी निपातिता, विदारयित्वा जठरं कलङ्किता । मित्रीकृतः सोऽपि किमत्र मान्यते, त्वया सपनादधिकः शुजाकृते ॥ १४॥ | श्रुत्वेति रुष्टेन नृपेण धात्री, पृष्टा स्वकीया प्रमदप्रदात्री । तथैव सर्व हि तयाऽप्यवाचि, पक्वान्नमीपत्पुनरप्यपाचि
॥ १४१॥ चाणाक्य श्रागात्समये स हीन, दृष्ट्वा जुकुव्याप खलामनीमम् । खीरागिसारिष्यधिपात्रयस्ति, बेका यया | तेऽपि तथा वन्ति ॥ १४॥ तस्मिंखिदएकी विमुखे व्यचिन्तयत्याधिरोधीव किमद्य राति यत् । दृष्टिं ममोपर्यथ |जातनीतिः, सद्यः स्वके वेश्मनि जङ्गमीति ॥१४३॥ स्वपुत्रपौत्रस्वजनादिकेन्यः, सर्व च दत्त्वा गृहसारमेयः । इत्यं स्वयं मन्त्रयति स्म मेघया, केनापि मन्मन्त्रिपदाश्रयेन्डया ॥ १४४ ॥खखेन नूमितृदयं प्रतारितः, कुर्वे तथा तर्हि मृतेन मारितः । स स्वायथा जीवति चातिमुखितश्विरं स्वमुष्कर्मफखोपखदितः ॥१४५॥ ततः स्फुरफान्धमनोज्ञवासा युक्तिमयोगेण कृताः प्रयासान् । क्षिप्ताच नीत्वान्तरमी समुहक, नुले व्यखेखीति च तत्र कुशकम् ॥ १४६ ॥ श्राघ्राय योऽभून् वरवाससशयान्मनोहषीकेष्वनुकूलतामयान् । जाब्युद्यतो ही विषयस्य सेवने, गन्ताऽस्ति सद्यः स यमालये जने ॥१४॥ चीनांशुकाखतिसविलेपनाधिषिकासौरजिपुष्पसेवनाः (न)। कारणं मकानमनपोषणं, कर्ता स गन्ता क्षयमाप्तशोष१ सी च रागी र सारिणी नचाविपक्ष तान्, 15
का