________________
सप्ततिका.
उपदेश-18|| नृप स्वमाशिये, विश्वंशजवस्तथा.सखे। थावाखकाक्षं विघृतब्रतान्यां, जुक्तं त्वया जाग्यवता यदान्याम् ॥ १२६॥
गुरोरुपाखम्जमुपेत्य संनिधौ स दत्तवानन्तिषदोः कृते विधौ । ऊचे तदानीं गुरुणा विमृश्य, त्वयि प्रवृत्त जिनशास-1 २०७४
मनस्य ॥ १२ ॥ प्रपाखके नूरितरदुधातुरी, मयोदयेमौ रहितौ गुणाकरौ । शिष्यावजूतां स तवापराधः, सुश्रावका
न्यस्य न बुध्ध्यगाध ॥ १२ ॥ श्रुखेति पूज्यक्रमयोर्सगित्वा, चाणाक्य कचे विधिनाऽर्चयित्वा । कम्यं ममाकृत्यमतःप्रनृत्यासे तीचिन्ताकृदहं प्रकृत्या ॥ १२॥ चमत्कृतिश्चाथ कदापि हृद्यासीदस्य मन्त्रिप्रवरस्य हृद्या । सवैरिणश्चन्छधराधवस्य, मा कोऽपि दद्याधिषमुन्नतस्य ।। १३० ॥ खमस्ततो लक्षितमार्गवेदी, चन्द विष वयितुं सजेदी। कुत्रप्रवृत्ता न परानवन्ति. दवेमा यतोऽहं तुवि किं त्वन्ति ॥ १३१॥ पाच स्थितो जोजयति स्म पिछवं, स तस्य मन्त्री विविध इलाहलम् । अथान्यदा मन्त्रिणि दुरगेऽत्ति, स्म गर्जनृजाइयमुना न वेत्ति ॥ १३॥ ग्रासानिया विपुलं वहन्त्या,
बझाततत्त्वो नृपतितसन्त्याः । स्वस्थालतोऽस्याः कवखं दिः स्वं, जजन्महाप्रीतिपरं किस स्वंम् ॥ १३३ ॥ विषामनु-४ ४ क्त्याऽधिकपारवश्यं, यावद्दधों सा स्ववपुष्यवश्यम् । ज्ञात्वाऽऽशु चाणाक्य श्याय दध्यावस्या न युकं वमनं प्रसिध्ध्या
॥ १३४ ॥ यतोस्त्यसो गर्भवतीति कृत्वा, शत्रं सुतीदाएं स्वकरे हि धृत्वा । विदार्य तस्या उदरं समुद्यतः, कार्येषु पूर्ण
गरज कखातृतः॥ १३५ ॥ खात्वा कराच्या रुतं श्राज्यपूरिते, चिकेप देहोपचयं क्रमादिते । तस्मिनकार्षीस तु चिन्छ४ सारानिधानभुवीप्रश्रितं विचारात् ॥ १३६ ॥ यशसंस्थस्य शिरस्यमुष्य, प्रपेतिवान् विन्मुरिहासहरुः । रोमोजमस्तत्र I चि. २ रक्षन्ति. ३ वदावी ददिः । आत्मानम् . ५ गर्भम् . ६ फार्मासिकं.
SATARAKXEX
२०७॥