________________
*
***
*
* विरई सहिष्णु ॥ ११ ॥ स्वयं गुरुग्राम्यति दयहेतवे, श्रधालुगेहेऽनखसः क्रियोघवे । खग्धं धनं राति मुदा स्वशि-*
ध्ययोर्जुलेऽवशिष्टं विरसं पुरस्तयोः॥ ११५॥ श्वसारतुवाशनतः कृशो गुरुजके विमाखस्य जयादिवोन्कुरुः । समीक्षा शिष्यक्तियं विचिन्तयामासेति नो चारु कृतं यतो मया ॥११६॥ केशः समागल्य गुरोर्विनिर्मितः, खनुक्त्युपायः क्रियते पुरोऽमुतः । व्यलोक्यथादर्शनकृत्तदञ्जनं, तेमेष्टकाले सुधियेव खजनः ।। ११७ ॥ शिष्यावनालय गुरुं सदञ्जनौ * श्रीचन्गुप्तावसथे ततोऽतनौ । झोज्यक्षाणे जग्मतुरेव सत्वरं, विलोकयामास न कोऽपि तौ परम् ॥ ११ ॥ खनी | लोक्तुं सह पार्थिवेन, सौहित्यमाप्तौ नृपनोजनेन । तावेवमेव प्रतिवास्रमत्तः, झानृत्कशीयाननवधिवत्तः ॥ ११ ॥ चाणाक्यपृष्टो वदति स्म चार्यः, केनापि मे गृह्यत एष श्रार्य । न्यादः परं नैव मयावगम्यते, स स्वोदरे नीरस एव नुज्यते ॥ १० ॥ वितर्कयामास ततो विजाती, रोषोऽस्ति दुष्काल हेष्टघाती । स्थालस्थितः कोऽपि तदस्य नुक्तं. प्रसन्नतामझानतः प्रयुते ॥ ११॥ आहारशालाङ्गणके प्रकीर्ण, सूनेष्टिकाचूर्णमथो अजीएम् । चाणाक्यदृष्टौ पतितो #च सुधियोर्जाती पदौ तत्र तदोजयोस्तयोः ॥ १२ ॥ यावन्नरः कोऽपि न पेतिवान् दृशि, बारे निरोधो रचितोऽररभस्मृशि। धूमस्तदाऽकारि च बाष्पवादकस्तेनाजनिष्टाविण करत्प्रवाहकः ॥ १३ ॥ तत्काखमुत्तीसंहगञ्जनौ तौ, दृष्टौ मणी
वाऽवजखेन धोतो । स्वोपाश्रये हीतहदाऽय संप्रेषितावमात्येन ततोऽप्रकम्पे ॥ १४ ॥ श्रहं त्वमूल्यामपवित्रतामवापितो नृततेति शुशोच जामवान् । विदरिमना ताबदवाचि धीजूता, खलाटपट्टे नुकुटिं च बिनता ।। १२५ ॥ कृतार्थजन्माची १ प्रतिरासर मक्षयतः.२ मक्षकः. ३ कपाटस्पृशि. ५ क्रोपवान् ,
५.3
*
*
*